________________
प्रकारेण सर्वासामावरणदेवतानां तर्पण ज्ञेयम् । श्रीदेव्यङ्गे अग्नीशासुरवायुकोणेषु मध्ये दिक्षु च पूर्वोक्तविधिना षडङ्गान्यभ्यर्चयेत् । कएईलह्रो हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि । हसकहलहीं शिरसे स्वाहा शिरःशक्ति , , , सकलही शिखायै वषट् शिखाशक्ति , कएईलही कवचाय हुं कवचशक्ति . हसकहलहों नेत्रत्रयाय वौषट् नेत्रशक्ति ,, सकलही अस्त्राय फट् अस्त्रशक्ति , , , ___अथ मध्यत्रिकोणस्य दक्षिणरेखायां वारूण्यादाग्नेया तक्रमण अं आं इ ई उ इति पूर्वरेखायां । ऊ ऋ ऋल लू इत्युत्तररेखायां । ईशान्यादि वारूण्यान्तं ए ऐ ओ औ अं । इति पश्च पश्च स्वरान् विभाव्य तेषु वामावतें नैव प्रागुक्तस्वरूपाः कामेश्वर्यादिनित्या यजेत् । विन्दौ च षोडशं स्वर (अ) विचिन्त्य महानित्यां पूजयेत् तर्पयेच्च । अथ शुक्लपक्षे कामेश्वर्यादिचित्रान्ताः कृष्णपक्षे तु चित्रादिकामेश्वर्यान्ता नित्याः पूजयेत् । तिथिवृद्धौ एकां नित्यां दिनद्वये पूजयेत् । तिथिक्षये एकस्मिन् दिने नित्याद्वय पूजयेत् । तथैव तिथिनित्यां पूजयेत् तर्पयेच्च । पुनमहानित्यां यजेत् यथा- ऐ हीं श्रीं ऐं सकलही नित्यक्लिन्ने मदद्रवे सौः अं कामेश्वरीनित्या श्रीपादुकां पूजयामि तर्पयामि ।
ऐं ही श्री आं ऐ भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने