________________
महात्रिपुरसुन्दरीअनादिबोधशक्तिद्याम्ने शिखायै वषट् । ऐं ह्रीं श्रीं प्रथमकृट श्रीमहात्रिपुरसुन्दरीस्वतन्त्रशक्तिद्याम्ने कवचाय हुँ। ऐ ही श्री द्वितीयकूट श्रीमहात्रिपुरसुन्दरीनित्यमलुप्तशक्तिद्याम्ने नेत्रत्रयाय वौषट् । ऐं ही श्री तृतीयकूट श्रीमहात्रिपुरसुन्दरीअनन्ताखशक्तिद्याम्ने अस्त्राय फट । ततो मूलान्ते चिन्मयीमानन्द. लक्षणामृतकलशस्वभक्ष्यहस्तद्वयां सुप्रसन्नां देवीं पूजयामि स्वाहा।
इति सुधादेवों समभ्यय तदात् किञ्चित् पात्रान्तरेण वषडति उद्धृत्य ॐ ३ स्वाहेति तत्रैवार्ष्यामृते निक्षिप्य ऐं ही श्रीं हुं इति अवगुण्ठ्य ऐं ह्रीं श्रीं वौषडिति धेनुमुद्रयामृतीकृत्य ए. ह्रीं श्रीं फडेति संरक्ष्य ऐं हां श्री नमः ।
इति पुष्पं दत्वा गालिन्या पुद्रया मूलेन निरीक्ष्य योनिमुद्रया नत्वा मूलेन सप्तवारमभिमन्त्र्य गंध -पुष्प-धूप-दीप नैवेद्यादिकं दत्वा विशेषायपृषद्भिः संप्रोक्ष्य सपयोसोधनानि सर्व च विद्यामयं विभाव्य विशेषायंपात्रं करेण स्पृष्ट्वा चतुर्णवति मन्त्ररभिमन्त्रयेत् । तत्र मन्त्राश्च त्रितारनमः संपुटिताः । तद्यथाऐं ह्रीं श्रीं यं घूम्रार्चिषे नमः । ऐं ह्रीं श्रीं ळं हव्यवाहायै नमः ।
रं उष्माये । ३ कव्यवाहायै ,, ।
लं ज्वलिन्यै । ३ कं भं तपिन्य ३ वं ज्वालिन्य , । ३ खं बं तापिन्यै , । ___ शं विस्फुलङ्गिन्य ,, । ३ गं कं धूम्रायै । ___षं सुश्रियै । ३ घं पं मरीच्थें ।
सं सुरूपाये , । ३ ङ नं ज्वालिन्ग , । हं कपिलाये । ३ चं चं रुच्ग , ।
w
w
w
w
w
iw