________________
२४
ॐ ऐं हो श्री उत्तराम्नायमयोत्तरद्वाराय नमः
रत्नप्रदीपवलयाय नमः मणिमयमहासिंहासनाय नमः ब्रह्ममयैकमञ्चपादाय नमः विष्णुमय कम चपादाय नमः रुद्रमयकमञ्चपादाय नमः ईश्वरमयकमञ्चपादाय नमः | सदाशिवमयकमञ्चफलकाय नमः. हंसतूलिकातल्पाय नमः हंसतूलिकामहोपधानाय नमः कौसुम्भास्तरणाय नमः महावितानकाय नमः
महामायायवनिकायै नमः। ४४ इति चतुश्चत्वारिंश-मन्दिरमन्त्रैः तत्तदाखिलं भावयन् कुसुमाक्षतरभ्यर्धयेत् ।
ततःस्ववामभागे विधिवद्र्धनीपात्रं स्थापयेत् । तद्यथा
विन्दुत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डलं कृत्वा ॐ ऐं ही श्री श्रीवर्धनी पात्रमण्डलाय नमः । इति सन्पूज्य तदुपरि आधारं निधाय.ॐ ऐं ह्रीं श्रीं वर्धनीपात्राधाराय नमः इति सम्पूज्य पात्रं निधाय । ॐ ऐं ही श्री वर्धनोपात्राय नमः इति सम्पूज्य तस्मिन् शुद्धजलं संपूर्य ॐ ऐं ही श्री वर्धनीपात्रामृताय नमः । इति सम्पूज्य मृलेन सप्तवारमभिमन्त्रयेत् ।। _सपर्यासामग्री स्वदक्षभागे, क्षोरकलशादिकं देव्याः पृष्ठदेशे च निधाय दोपानभितः प्रज्वालयेत् । असंभवे तु दोपौ दीपं वा । ततो दीपान् संपूज्य मृलेन श्रीचके पुष्पाञ्जलिं दत्त्वा त्रिकोणस्याये ॐ ऐ हीं श्रीं कएईलही नमः (प्रथमक्ट)।