________________
२२
तत आचन्य प्राणानायम्य देशकालौ संकीर्त्य मम श्रीमहात्रिपुरसुन्दरीप्रसादप्राप्त्यर्थ यथाशक्ति पूजनाख्यं कर्म करिष्ये । ततः एलालवंङ्गदिना सुरभिवदनः सन् गन्धाक्षतैदशरक्तवतियुक्ताय दीपनाथाय नमः । इति दीपं संपूज्य कलशपूजां शंखघंटापूजनं च कुर्यात् । ततः ॐ ऐं ह्रीं श्रीं समस्तगुप्तप्रकटयोगिनीचक्रश्रीपादुकाभ्यो नमः । इति मूनि बद्धाञ्जलः सन् स्ववामदक्षपार्श्वयो. क्रमेण प्रणमेत् । श्रीगुरुपादुकामुच्चार्य पञ्चमुद्राभिः गुरुं प्रणम्य श्रीमहागणपतिमन्त्रेण महागणपति प्रणमेत् ।
ततः ॐ ऐं ह्रीं श्रीं ऐ ही हः अस्त्राय फट् इति अस्त्रमन्त्रेण अंगुष्ठादिकनिष्ठान्तं अंगुलीः करतलयोः कूपरयोः देहे च व्यापकं कुर्यात् । ततः श्रीचक्रराजे (श्रीयन्त्रे) मन्दिरपूजां समारभेत्।
अथ मंदिस्पूजा । ॐ ऐं ह्रीं श्रीं अमृतामभोनिधये नमः १
. रवद्वोपाय नमः २ . नानावृक्षमहोद्यानाय नमः ३ , कल्पवाटिकायै नमः ४
૯ સુમુખ, સુવૃત્ત, ચતુસ્ત્ર, મુદ્ર અને યોનિ એ પાંચ મુદ્રાઓથી.
આ બધી મુદ્રાઓનાં લક્ષણ માટે જુઓ પરિશિષ્ટમાં મુદ્દા પ્રકરણ. १. ॐ ऐं ह्रीं श्रीं कली ग्लौ गं गणपतये वरवरद सर्वजनं में वश
मानय स्वाहा । ૧૧ શ્રીયંત્ર એ જ ભગવતી શ્રીમહાત્રિપુરસુંદરીનું દિવ્ય મંદિર છે
એટલે શ્રીયંત્ર ઉપર જ મંદિર પૂજા કરવામાં આવે છે. આને. પીઠ પૂજા પણ કહેવામાં આવે છે.