________________
* हिमवच्छिखरे पद्महदपद्मनिवासिनि । गौतमकससेवैकरिसके विश्वमोहिनि ॥२॥
॥ ॐ श्रीं ह्रीं क्लीं महालक्ष्यै गन्धं समर्पयामि स्वाहा।।
૧૦૮ વાર (અષ્ટગંધ દ્વારા પૂજા) * सूरिमन्त्रतृतीयोपिविद्यापदनिवेशिते। सूरिरीजहृदन्भोजविलासिनि चतुर्भुजे ॥३॥
॥ॐ श्रीं ह्रीं क्लीं महालक्ष्य पुष्पं समर्पयामि स्वाहा।।
૧૦૮ વાર (કમળ ચડાવવા). * श्री चन्द्रप्रभभक्त्याऽतिपूते पद्माननेक्षणे। पद्महस्तेमहारत्ननिधिराजिविराजिते॥४॥ || ॐ श्रीं ह्रीं क्लीं महालक्ष्यै धूपं आघ्रापयामि स्वाहा।।
૧૦૮ વાર (સુગંધી ધૂપ ઉવેખવા). * गजयानेऽप्सरः श्रेणिगीतनाट्यादिरञ्जिते। सदाशिरोधृतछत्रचलचामरभासिते॥५॥ || ॐ श्रीं ह्रीं क्लीं महालक्ष्यै दर्शयामि स्वाहा।।
૧૦૮ વાર (ઘીના દીપક કરવા) * श्री जैनशासनान्तमहिमाम्बुधिचन्द्रिके। नानामन्त्रैः समाराध्ये सुरासुरनरर्षिभिः ।।६।।
॥ ॐ श्रीं ह्रीं क्लीं महालक्ष्यै अक्षतं समर्पयामिस्वाहा।
૧૦૮ વાર (કંકુ મિશ્રિત ચોખાથી પૂજા). * विजया-जया-जयन्ती-नन्दा-भद्राधुपासिते।स्मृतिस्तवनपूजाभिः सर्वविघ्नभयापहे॥७॥
॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै फलं समर्पयामिस्वाहा।
૧૦૮ વાર (બીજોરાં આદિ વિવિધ ફળો ઘરવાં) * विश्वकल्पलतेलक्ष्मि सर्वालङ्कृत्यलङ्कृते। शुद्धबोधिसमाधानसर्वसिद्धिः प्रयच्छ मे॥८॥
॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै नैवेद्यं समर्पयामि स्वाहा।।
૧૦૮ વાર (વિવિધ મીઠાઈઓ ઘરવી) સુખડીનો થાળ તથા ભોજનનો થાળ ધરવો. * स्तूयमाने महानेकमुनिसुन्दरसंस्तवैः । स्तुते मयापि सर्वेष्टसिद्धिं श्रीदेवि देहि मे॥९॥
॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै वस्त्र समर्पयामि स्वाहा॥
(रीपाणी लाल-सई यूंटडी मोटाइपी) * महादेवी सुरीवृन्द, वन्धमानकमाम्बुजे। सुरासुरनराधीश, प्रशस्यगुणवैभवे।।१०।।
॥ॐ श्रीं ह्रीं क्लीं महालक्ष्यै षोडशाभरणं समर्पयामि स्वाहा।।
(पायल, होरी, छत्र आदि सोने शागार घरपा.) घोराभिमंत्रा: ॐ श्रीं ह्रीं क्लीं महालक्ष्मी प्रसन्ना भव भव रक्षां कुरु कुरु स्वाहा।।
આ મંત્ર દ્વારા લાલ ઊનના રેશમી દોરામાં ૨૭ ગાંઠ બાંધવી જાપઃ એકાગ્રચિત્તે ૧૦૮ વાર નીચેના મંત્રનો જાપ સ્ફટિકની માળાથી કરવો, જેથી મહાલક્ષ્મીજીની કૃપાદૃષ્ટિ પ્રાપ્ત થાય છે.