________________
मणिपति चरित्रे मेतार्यमुनिकथा रसवइधरंमि पत्तो महया सद्देण धम्मलाभेइ। रायंतेउरयाहिं निवारिओ मउयसद्देण ॥ २१ ॥ सो नियसवणे दंसइ 'बहिरोऽहं' भणइ उच्चसद्देणं । 'कि सावियाओ ! तुब्भे पभणइ मं लहुयसद्देणं ?' ॥ २२ ॥ एवं सो जंपंतो दिट्ठो राजउरोहिय सुएहिं । कलयलरवं कुणंता तो पत्ता तस्स पासंमि ॥ २३ ॥ भणिओ 'नट्टं जाणसि?' स आह 'जाणेमि किंतु आउज्जो । वाएह तहा विहिए 'मुणंति न य वाइडं किं पि' ॥ २४ ॥ . भणिया तेण 'बइल्ला तुब्भे न य किंपि मुणह वाएउं' । इय वुत्ता ते रुट्ठा समागया साहुवहणट्ठा ॥ २५ ॥
रसवतिगृहे प्राप्तो महता शब्देन धर्मलाभयति । राजान्तपुराभिः निवारितो मृदुशब्देन ॥ २१ ॥ सो निजश्रवणौ दर्शयति बधिरोहं भणति उच्चशब्देन । किं श्राविकाः ! यूयं प्रभणत माम् लघुकशब्देन ॥ २२ ॥ एवं सो जल्पन् दृष्टः राजपुरोहितसूताभ्याम् । कलकलारवं कुर्वन्तौ ततः प्राप्तौ तस्य पार्वे ॥ २३ ॥ भणितो नृत्यं जानासि ? स आह जानामि किन्वातोद्यः । वादयतां तथा विहिते जानन्ति न च वादयितुं किमपि ॥ २४ ॥ भणितौ तेन बलीवौ यूवां न च किमपि जानीतम् वादयितुम् । इत्युक्तौ तौ रुष्टौ समागतो. साधुवधार्थम् ॥ २५ ॥ १. बइला - हो (दृश्य)