________________
मणिपति चरित्रे
तीए आणयणत्थं असिबीओ पट्ठिओ ससुरगेहं । पत्तो पओससमये उज्जेणीए मसाणम्मि ॥ ५ ॥ पिच्छामि महिलमेगं पाउरणपडेण पिहियमुहकमलं । करुण-सरेण-रुयंती सूलट्ठिय-पुरिस-पासंमि ॥ ६ ॥ संजायदएण मए सा भणिया 'किं तुमं रुयसि भद्दे !' । ताहे सगग्गयगिरा एयं भणितुं समाढता ॥ ७ ॥ 'जो य न दुक्खं पत्तो जो य न दुक्खस्स निग्गहसमत्थो । जो य न दुहिए दुहिओ कहं तस्स कहिज्जए दुक्खं ?' ॥ ८ ॥ इय तव्वयणं सोउं अहियं कारुन्नमागएण मए भणिअं। 'भद्दे ! निसुणसु मज्झ वि गाहुल्लियं एगं ॥ ९ ॥
तस्या आनयनार्थं खड्गसहायश्चलितः श्वसुरगेहम् । प्राप्तः प्रदोषसमये उज्जयिन्यां श्मशाने ॥ ५ ॥ पश्यामि महिलामेकां प्रावरणपटेन पिहितमुखकमलम् । करुण-स्वरेण रुदन्तीं शूलीस्थितपुरुषपावें ॥ ६ ॥ संजातदयेन मया सा भणिता "किं त्वं रोदिषि भद्रे !" । तदा सगद्गगिरा एतद्भणितुं समारब्धा ॥ ७ ॥ "यश्च न दुःखं प्राप्तो यश्च न दुखस्य निग्रहसमर्थः । यश्च न दुःखिते दुखितः कथं तस्य कथयेत् दुःखम् ?" |॥ ८ ॥ इति तद्वचनं श्रुत्वाधिकं कारुण्यमागतेन मया । "हे भद्रे ! निशृणु ममापि गाथामेकाम्" ॥ ९ ॥