________________
५२
मणिपति चरित्रे
तव्वयणं काऊणं पल्लि गंतुं पुणोवि पच्छन्नं । हंतूणः पल्लिनाहं तं घित्तु आगओ सगिहं ॥ ३६ ॥ इय नियमहिला-चेट्ठियदंसणओ विसयविसविरत्तेणं । विहिया मया महायस ! पव्वज्जा सुठु अणवज्जा ॥ ३७ ॥ ता भो अभय ! महायस ! पुव्वणुभूयमहाभयं एयं । अणुचिंतितस्स महाभयं ति वयणं मह पवत्तं ॥ ३८ ॥
तद्वचनं कृत्वा पल्लिं गत्वा पुनरपि प्रच्छत्रम् । हत्वा पल्लिनाथं तां गृहित्वाऽऽगतः स्वगृहम् ।। ३६ ।। इति निजमहिलाचेष्टितदर्शनतः विषयविषविरक्तेन । विहिता मया महायश ! प्रवज्या सुष्ठ्वनवद्या ॥ ३७ ॥ तस्मात् हे अभयमहायश ! पूर्वानुभूतं महाभयं एतम् । अनुचिन्तयतः महाभयमिति वचनं मम प्रवृत्तम् ।। ३८ ।।
॥ इति द्वितीय सुव्रतमुनिकथानकम् ।।