________________
१२४
मणिपति चरित्रे
विप्पवयणेण तीए भणियमिणं सव्वलोयपच्चक्खं । 'भयवं ! मं गब्भवई काऊणं कत्थ वच्चिहसि ?' ॥ ४७ ॥ तव्वयणजणियपवयणकलंकपक्खालणत्थ महमुणिणा। भणियं च एस गब्भो मए कओ तुज्झ पावितु ।। ४८ ॥ 'जइ महवयणं सच्चं तो एसो भिदिऊण तुह कुच्छि । नीहरउ संपयं चिय किं बहुणा इत्थ भणिएण' ॥ ४९ ॥ इय मुणिणा संलत्ते उयरं भित्तूण निग्गओ गब्भो। परिवाइयावि भूमीइ निवडिया मुच्छिया संती ॥ ५० ॥ खणमितलद्धसन्ना सा विलवई सामि ! कुणसु मज्झ दयं । अहमेहिं विप्पेहि कारिया एरिसमकज्जं' ॥ ५१ ॥
विप्रवचनेन तया भणितमिदं सर्वलोकप्रत्यक्षम् । भगवन् ! मां गर्भवती कृत्वा कुत्र व्रजिष्यसि ॥ ४७ ॥ तद्वचनजनितप्रवचनकलंक-प्रक्षालनार्थं महामुनिना । भणितञ्च एष गर्भो मया कृतः तव पापिष्टे ! ॥ ४८ ॥ यदि ममवचनं सत्यं तत एष भित्वा तव कुक्षि । निहरतु (निस्सरतु) सांप्रतमेव किं बहुनाऽत्र भणितेन ॥ ४९ ॥ इति मुनिना संलप्ते उदरं भित्वा निर्गतो गर्भः । परिव्राजिकापि भूमौ निपतिता मूछिता सती ॥ ५० ॥ क्षणमात्रलब्धसंज्ञा सा विलपति स्वामिन् कुरु मम दयां । अहमेतैः विप्रैः कारिता ईदृशमकार्यम् ॥ ५१ ॥