________________
मणिपति चरित्रे कठमुनिकथा
११७
'सव्वंगलक्खणधरो जो दीसइ एस कुक्कडो एत्थ । तस्सं सिरं जो खाही सो होही नरवरो अइरा' ॥ १२ ॥ पच्छन्नसंठिएणं तं निसुयं कहवि तेण बडुएणं । वज्जा तओ पभणिया 'कुक्कुडमंसं ममं देहि ॥ १३ ॥ सा भणइ 'अन्नमंसाणि देमि' सो भणइ 'तेण न हु कज्ज' । ता वज्जाए निहओ पच्चूसे कुक्कुडो रद्धो ॥ १४ ॥ पुत्तस्स लेहशालागयस्स खुहियस्स भोयण निमित्तं । कुक्कुडसिरमंसं चिय दिन्नमविनाय तत्ताए ॥ १५ ॥ तं सो भुत्तूण गओ खणेण बटुओ समागओ तत्थ । भुंजतो सिरमंसं अपिच्छियं पुच्छए वज्जं ॥ १६ ॥
सर्वाङ्गलक्षणधरो यो दृश्यते एष कुर्कुटोऽत्र । तस्य शिरो यः खादिष्यति स भविष्यति नरवरोऽचिरात् ॥ १२ ॥ प्रच्छन्नसंस्थितेन तं निश्रुतं कथमपि तेन बटुकेन । वर्जा ततः प्रभणिता कुर्कुटमांसं मम देहि ॥ १३ ॥ सा भणत्यन्यमांसान् ददामि स भणति तेन न हु कार्यम् । ततो वर्जया निहतः प्रत्यूषे कुर्कुटः राधितः ॥ १४ ॥ पुत्रस्य लेखशालागतस्य क्षुधितस्य भोजननिमित्तम् । कुर्कुटशिरमांसमेव दत्तमविज्ञातस्तत्तया ॥ १५ ॥ तं स भुक्त्वा गतः क्षणेण बटुकः समागतः तत्र । भुञ्जानः शिरमांसमदृष्ट्वा पृच्छति वर्जाम् ॥ १६ ॥