________________
मणिपति चरित्रे कठमुनिकथा
११.
रायगिहे आसि पुरा कट्ठो नामेण नेगमपहाणो । वज्जा य तस्स भज्जा सागरदत्तो तहा पुत्तो ॥ २ ॥ तुंडियनामे य सुओ मयणा नामेण सारिया सारा । वरलक्खणसंजुतो कुक्कडो सेट्ठिणो इट्ठो ॥ ३ ॥ कइयावि कट्ठसेट्ठी वणिज्जकज्जेण कत्थइ पउत्थो । भज्जाए घरसव्वं भलाविऊणं धणकणढें ॥ ४ ॥ सा पुण भज्जाणज्जा सिट्ठिम्मि गयम्मि फुल्लबहुएणं । सह सुरयासत्तमणा संजाया मुक्कमज्जाया ॥ ५ ॥ तं बडुयमवेलाए पविसंतं नीसरंतमणुदियहं । मयणा समत्थरंमणा कक्कससद्देणं कलयलइ ॥ ६ ॥
राजगृहे आसीत् पुरा कठः नाम्ना निगमप्रधानः । वर्जा च तस्य भार्या सागरदत्तस्तथा पुत्रः ॥ २ ॥ तुण्डिकनामा च शुको मदनानाम्ना सारिका सारा । वरलक्षणसंयुक्तः कुर्कट: श्रेष्ठिना ईष्टः ॥ ३ ॥ कदाचिदपि कठश्रेष्ठी वाणिज्यकार्येण कुत्रचित् प्रवृत्तः । भार्यायाः गृहसर्वं भलायित्वा धनकणाढ्यम् ॥ ४ ॥ सा पुनः भार्यानार्या श्रेष्ठिनि गते फुल्लबटुकेन । सह सुरतासक्तामनाः संजाता मुक्तमर्यादा ॥ ५ ॥ तं बटुकमवेलायां प्रविशन् नी:सरननुदिवसम् । . मदना समर्थरमणा कर्कशशब्देन कलकलायति ॥ ६ ॥