________________
मणिपति चरित्रे सिंहकथा
तो नाया निद्दोसा एसा अह कुल्हुई वि काराविया । वंति तत्थुवलद्धं नियसु य तणयं नहरमाई ॥ ११ ॥ तो कुविया निहया सियालिया सम्मया मई विहिया । तिरियत्तणे वि कुंचिय ! सीहीए पिच्छसु विवेयं ॥ १२ ॥ इय मुणिवइमुणिचरिए विसालसंसुध्धबुद्धिजणयंमि । सीहिणीकहा य कहिया मुणिवइणा एत्थ चउद्दसमा ॥ १३ ॥ सींहकहा इय भणिओ बहुमोहा अबुज्झमाणो पुणो भणइ सेट्ठी । सीयत्तसीहसरिसो संजाओ तं निसामेहिं ॥ १ ॥ हिमवंतगिरिसमवे अत्थेगो तावसासमो तस्स । आसन्नगिरिगुहाए एगो वंणयरनरो वसइ ॥ २ ॥
तत: ज्ञाता निर्दोषा एषा अथ श्रृगाल्यपिकारिता । वान्ति तत्रोपलब्धं पश्य च तनयं नखरमादि ॥ ११ ॥ ततः कुपितया निहता शृगालिका सम्मता मृगी विहिता । तिर्यक्त्वेऽपि कुञ्चिक ! सिंह्या: प्रेक्षस्व विवेकम् ॥ १२ ॥ इति मुनिपतिमुनिचरित्रे विशालसंशुद्धबुद्धिजनके । सिंहीकथा च कथिता मुनिपतिनात्र चतुर्दशमी ॥ १३ ॥ सिंह कथा
इति भणितो बहुमोहादबुध्यमानः पुनः भणति श्रेष्ठी । शीतार्तसिंहसदृशः संजातस्त्वं निशाम्य ॥ १॥ हिमवंतगिरिसमीपेऽत्रैक तापसाश्रमः तस्य । आसन्नगिरिगुहायामेकभिल्लनरो वसति ॥ २ ॥ १. शीतार्त - ठंडी पीडित । २. वणयर भिल्ल ।
-
११३