________________
मणिपति चरित्रे नागदत्तकथा
१०१ तो तेण परिच्चत्ता दुग्गा नेऊण रन्नमज्झम्मि। एवं पच्छा तुमए मज्झकयं दव्वहरणेणं ॥ ४॥ मुणिवइसुसाहुचरिए अणुकंपापउमीणीसरसमाणी। बडुयकहा पुण नवमी कुंचियकहिया समासेणं ॥ ५ ॥
नागदत्तकहा अह भणइ मुणिवइमुणी 'सावय ! मा भणसु एरिसं वगणं । मज्झत्थो होऊणं मज्झवि अक्खाणयं सुणसु ॥ १॥ वाणारसीइ जियसत्तुराइणो हिययवल्लहो मित्तं । धणदतो नाम धणी भज्जावि य धणसिरी तस्स ॥ २ ॥ पुत्तो य नागदत्तो अईवजिणवयणभाविओ आसि । जिणगिहगएण तेणं नागवसूकन्नगा दिट्ठा ॥ ३॥ . ततस्तेन परित्यक्ता दुर्गा नीत्वारण्यमध्ये । एवं पश्चात् त्वया मम कृतं द्रव्यहरणेण ॥ ४ ॥ मुनिपतिसुसाधुचरित्रे अनुकम्पापद्मीनिसरस्समाना । बटुककथा पुनः नवमी कुञ्चिककथिता समासेन ॥ ५ ॥
नागदत्त कथा अथ भणति मुनिपतिमुनिः श्रावक ! मा भणेदृशं वचनम् । मध्यस्थः भूत्वा ममाप्याख्यानकं शृणु ॥ १ ॥ वाणारस्यां जितशत्रुराज्ञः हृदयवल्लभो मित्रम् । धनदत्तो नामा धनी भार्यापि च धनश्रीस्तस्य ॥ २ ॥ पुत्रश्च नागदत्तोऽतीवजिनवचणभावित आसीत् । जिनगृहगतेन तेन नागवसुकन्यका दृष्टा ॥ ३ ॥