________________
मणिपति चरित्रे मेतार्यमुनिकथा 'महपुत्तस्स नियसुयं देहि' तओ निवनर निवारंति । तं इय बिच्चं अभओ भणइ ‘कओ रयणउप्पत्ती ?' || ५१ ॥ मेओ कहेइ 'छागो वोसिरइ इमो तओ भणइ अभओ। 'जइ देसि इमं रन्नो तो दिज्जइ तुज्झ निवकन्ना ॥ ५२ ॥ तो मेएणं छगलो दिन्नो रन्नो गिहे मुयइ असुई। तो अभएणं वुत्तो ण हि इमं पुण तहिं रयणे ॥ ५३ ॥ पुण अभएणं पुट्ठो मेओ "किं एस देवसन्नज्झो' । सो भणइ ‘एवमेयं' तो अभओ भणइ रायगिहे ॥ ५४ ॥ सालं गाठं कारय वेभारगिरिस्स सुगममग्गं च । रवीरं खीरसमुद्दा आणावसुं तेण तुह पुत्तो ॥ ५५ ॥
ममपुत्राय निजसुतां देहि ततः नृपनरा निवारयन्ति । तमिति बिचमभयो भणति कुतः रत्नोत्पत्ति ॥ ५१ ॥ मेदः कथयति छागो व्युत्सृजति अयं ततो भणति अभयः । यदि ददासि इदं राज्ञे ततो दीयते तुभ्यं नृपकन्या ॥ ५२ ॥ ततो मेदेन छगलो दत्ता राज्ञे गृहे मुञ्चत्यशुचिम् ।। ततोऽभयेनोक्तो हीदं पुनस्तत्र रत्नानि ॥ ५३ ॥ पुनरभयेन पृष्टो मेदः किं एष देवसांनिध्यः' । सो भणति एवमेतत्ततो अभयो भणति राजगृहे ॥ ५४ ।। शालं गाढं कारय वैभारगिरेः सुगममार्गं च । क्षीरं क्षीरसमुद्रादानाय्य तेन तव पुत्रः ॥ ५५ ॥ १. बिच्च-मध्य बीच ।