________________
४२:
युक्तिकल्पतरौ—
अत्रस्थित्वा नर-पतिः सुखं विजयते रिपून् ॥ २८४ ॥ दैर्घ्यं एकशतम् १००, प्रस्थे पञ्चाशत् ५० ॥ इति केलिः ।
राज-हस्तेन कोणःस्या देवं केलि चतुर्द्दश । चतुर्द्दशैव द्वाराणि राहुरस्याधिदेवता ॥ २८५ ॥ नक्तञ्चरा रक्षकाञ्च नाना स्वर्णाम्बरादिकम् । अयं जयः प्रकटितः सर्व्वत्रैव जय-प्रदः ॥ २८ ॥ आयामे राजहस्तः ः स्यात्परिणाहेऽष्टहस्तकम् । नानारूपं कुटीरूपः (c) वीरो नाम जयप्रदः ॥ २८७ ॥ वृहष्पतिर्द्देवताऽस्य रक्षकाश्वास्य खेचराः । विचित्र-वसनोपेतः सर्व्वकामार्थ-दायकः ॥ २८८ ॥ दे एकादश- ११, प्रस्थे अष्टौ = | इधर | (केलि - प्रभेदोवा ) ॥
योयस्य गदितोवर्ण स्तथास्याश्चामरोऽपिच । राज-हस्तान्तरे पञ्च चामराः स्युर्महीभुजाम् ॥ २८८ ॥ चन्द्रोऽपि दर्पणे हस्त (१०) उपरिक्रमतोन्यसेत् । पताकाध्वज-युक्तश्च गृहरक्ष-स रक्षसाम् ॥ २८० ॥ छत्त्रयुक्त गृहं राज्ञां विजयं चक्रवर्त्तिनाम् ॥ २८१ ॥ एषां नियमः परवत् ।
इति द्वादश चिह्नानि गृहाणां कथितानिवै । विमृष्यैतानि नृपति गृहारम्भं समाचरेत् ॥ २८२ ॥
(2) कुटीरूपम् इति (ग) पुस्तक पाठः (१०) हस्ते इति (ख) पुस्तक पाठः ।