________________
२१७
२१७
यानयुक्तिः । विहस्तसम्मितो मध्ये तदई पार्खयोईयोः । विजयानाम दोलेयं विजयाय महीक्षिताम् ॥ २३ ॥ विजया मङ्गला करा शिवा क्लेशा शुभा क्रमात् । वितस्त्येककसंवृया दोला: षट् स्यः सुखानदा: (१) ॥ २४ ॥ कुम्भश्च पद्मकोषश्च शङ्खः पर्वत एव च। । चतुबिधानां दोलासु कल्याणाय चतुष्टयम् ॥ २५ ॥ हंसः केको शुको भृङ्गचतुष्टयमिदं क्रमात् । कुम्भाद्यग्रे निधातव्यं चतुर्विध महीक्षिताम् ॥ अत्रापि वर्म(ग)विन्यासो विज्ञेयो नवदण्डवत् ॥ २६ ॥ भोजस्तु,गजः प्रस्थानदोलायां रणदोलासु(च) केशरी। मृगो भ्रमणदोलायां क्रीड़ादोलासु षट्पदः ॥ २७ ॥ भुजङ्गमः शत्रुराज्ये वृषभो दान-कर्मणि । दोलोपरि (पh) परि न्यस्यो वहुभिमनिशासनम् ॥ २८ ॥ यहक्रदण्डं यानं स्यात् तत् पर्यऋमिति स्मृतम् । त्रिहस्तसम्मितो यानस्तदर्थपरिणाहवान् ॥ २८ ॥ पर्वतः क्षेमनामायं भत्तः सर्वार्थ-साधकः । क्षेमो(मे) मृत्युजयो दुःखश्चत्वारस्ते यथाक्रमम् ॥ ३० ॥ वितस्त्येकैक संवुया यथा चाणुन सङ्गिनः । मणिधातुगुणादीनां नियमः पूर्ववन्मतः ॥ ३१ ॥ विशेषमथ वक्ष्यामि पर्यस्य यथाक्रमम् । शुक्तिश्च गजदन्तश्च मृगशृङ्ग तथैव च ॥ ३२ ॥
(१) यथान्नदाः इति (क) पुस्तक पाठः ।