________________
१७७
यात्रायुक्तिः।
१७ अश्विनी रेवती ज्येष्ठा तथा पुथा पुनर्वसु । मैत्रं मृगशिरो मूला यात्रायामुत्तमाः स्मृताः ॥ ८० ॥ भरणी कत्तिकाश्लेषा विशाखा चोत्तरात्रयम्।
मघा पशुपतिश्चैव यात्रायां मरणप्रदाः ॥ ८१ ॥ पूर्व कुवेरे दहने निशाटे, यमे जलेश पवने महेशे । त्याज्यं नरस्य प्रतिपत् क्रमेण ; युग्म तिथीनां प्रवदन्ति तज्ञाः । स्यात् सन्मुखे(१) यानमसुक्षयाय, पश्चाद्भवेत् सर्वशुभाय पुंसाम् ॥२॥
सूर्यः शुक्रः कुजो राहुर्मन्दश्चन्द्रो गुरुर्बुधः ।।
अग्रतः शोभना यात्रा पृष्ठतो मरणं ध्रुवम् ॥ २३ ॥ पूर्वेणेन्द्र दक्षिण या(जा)नपा(प)दं, रोहिण्येतच्चार्यमाख्यञ्च(२) शूलम् । कामं यायामाम्परांयेषु कार्ये-ध्वन्यहापि प्रेक्ष्य शूलानि भानि ॥ ८४ ।
तत्र दिक्शूलम् । षष्ठाष्टमी चतुर्थी च नवमी द्वादशी तथा। चतुई शो कुहस्त्याज्या यात्रायामशुभप्रदाः ॥ ८५ ॥ प्रायो जगुः सहज शत्रुदशाय-संस्था:, पापाः शुभाः सविटज (३) परिमुच्य खस्थम् । सर्वत्रगाः शुभफलं जनयन्ति सौम्यास्त्यतारि-संस्थममरारि गुरु जिगोषोः ॥ ८६ ॥ नाकालवर्ष विद्युत्स्तनितेष्विष्ट (४) कथञ्चिदपि यानम् । आ सप्ताहात् दिव्यान्तरीक्षभौमैस्तथोत्पातैः ॥ ८७ ॥
(१) समुत्थे इति (क) पुस्तक पाठः। (२) रोहिण्योतच्चायं माख्यञ्च इति (ख) पुस्तक पाठः । (३) सबित्य इति (ग) पुस्तक पाठः । (४) विद्युत्स्तुनितेष्विष्ट इति (घ) पुस्तक पाठः ।