________________
विवाह
[दूसरा प्रकरण
३ गौतम- ऊर्द्ध सप्तमात् पितृबन्धुभ्योर्वाजिनश्च
मातृबन्धुभ्यः पञ्चमादिति । ४ मत्स्यपुराण- पिण्डदःसप्तमस्तेषां सापिण्ड्यं साप्तपौरुषीम्। ५ स्मृति तत्व- बवा वरस्य वा तातःकूटस्थाद्यदि सप्तमः
पञ्चमीचेत्तयोर्माता तत्सापिण्डयं निवर्तते। ६ विश्वरूप निबन्ध-पितृवन्धुषु सप्तमात् पञ्चमान्मातृन्धुतः। ७ स्मृति चिन्तामणि-अासप्तमात्पञ्च बन्धुभ्यः पितृमातृतः ..
अविवाह्याः सगोत्राच समान प्रवरास्थता । ८ विष्णु पुराण-- पञ्चमी मातृपक्षाच्च पितृपक्षाच्च सप्तमी
गृहस्थ उद्हेत् कन्यां न्यायेन विधिना नृप । ६ अपरार्क-- पञ्चमे सप्तमे चैव एषां वैवाहिकी क्रिया
क्रियापराअपि हिते पतिताः शूद्रतां गताः। १० शुद्धि चिन्तामणि-सर्वेषामेववर्णानां विज्ञेयासातपोरुषी
सपिण्डता ततः पश्चात् समानोदकधर्मतः। ११ ब्राह्मे-- पञ्चमी मातृतः परिहरेत्सप्तमी पितृतः । १२ वसिष्ठ-- पञ्चमी सप्तमी चैव मातृतः पितृतस्तथा। १३ मनु-- सपिण्डता तु पुरुषे सप्तमे विनिवर्तते
समानोदकभावास्तु जन्मनाम्नोरवेदने । ऊपरके वचनोंका सारांश यह है कि माताकी तरफसे पांचवीं और पिताकी तरफसे सातवीं पीढ़ीके अन्दरवाली कन्याके साथ विवाह वर्जित है। माताकी ओर गिनती इस तरह होगी, माता, माताका पिता आदि; इसी तरहपर पिताकी ओर समझिये । सपिण्डमें विवाह वर्जित है यह बात सर्वमान्य है मगर सपिण्ड कौन होते हैं इस बातमें मिताक्षरा और दायभागमें मतभेद है नीचे यह बात समझाई गई है।