________________
असमाधेरविक्षेपान्न मुमुक्षुर्न चेतरः। निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः।।२०४।। यस्यांतः स्यादहंकारो न करोति करोति सः। निरहंकारधीरेण न किंचिद्धि कृतं कृतम्।।२०५।। नोद्विग्नं न च संतुष्टमकर्तृस्पंदवर्जितम्। निराशं गतसंदेहं चित्तं मुक्तस्य राजते।।२०६।। निातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते। निर्निमित्तमिदं किंतु निर्ध्यायति विचेष्टते।।२०७।। तत्त्वं यथार्थमाकर्ण्य मंदः प्राप्नोति मूढ़ताम्। अथवाज्याति संकोचममूढ़ः कोऽपि मूढ़वत्।।२०८।। एकाग्रता निरोधो वा मूडैरभ्यस्यते भृशम्। धीराः कृत्यं न पश्यन्ति सुप्तवत् स्वपदे स्थिताः।।२०९।।