SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच । अकुर्वन्नपि संक्षोभात् व्यग्रः सर्वत्र मूढ़धी । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ।। २३४ ।। सुखमास्ते सुखं शेते सुखमायाति याति च । सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शांतधीः ।। २३५ ।। स्वभावाद्यस्य नैवार्तिलोकवदव्यवहारिणः । महाहृद इवाक्षोभ्यो गतक्लेशः सुशोभते ।। २३६ ।। निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते । प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ।। २३७ ।। परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते । देहे विगलिताशस्य क्व रागः क्व विरागता ।। २३८ ।। भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा । भाव्यभावनया सा तु स्वस्थ्यादृष्टिरूपिणी ।। २३९ ।।
SR No.032113
Book TitleAshtavakra Mahagita Part 05
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1990
Total Pages436
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy