SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच। आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ। निष्कामः किंविजानाति किंव्रते च करोति किम्।।१८४।। अयं सोऽहमयं नाहमिति क्षीणा विकल्पनाः। सर्वमात्मेति निश्चित्य तूष्णीभूतस्य योगिनः।।१८५।। न विक्षेपो न चैकाग्रयं नातिबोधो न मूढ़ता।' न सुखं न च वा दुःखमुपशांतस्य योगिनः।।१८६।। स्वराज्ये भैक्ष्यवृत्तौ च लाभालाभे जने वने। निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः।।१८७।। क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता। इदं कृतमिदं नेति द्वंद्वैर्मुक्तस्य योगिनः।।१८८॥ कृत्यं किमपि नैवास्ति न कापि हृदि रंजना। यथा जीवनमेवेह जीवनमुक्तस्य योगिनः।।१८९।।
SR No.032112
Book TitleAshtavakra Mahagita Part 04
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1990
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy