SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ अष्टावक्र उवाच । टी अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः । तवात्मज्ञस्य धीरस्य कथमर्थार्जने रतिः ।। ४६ ।। आत्माऽज्ञानादहो प्रीतिर्विषयभ्रमगोचरे । शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ।। ४७ ।। विश्वं स्फुरति यत्रेदं तरंग इव सागरे । सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ।। ४८ ।। श्रुत्वाऽपि शुद्धचैतन्यमात्मानमतिसुन्दरम् । उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति । । ४९ । । सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । मुनेजनित आश्चर्यं ममत्वमनुवर्तते ।। ५० ।। आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः । आश्चर्यं कामवशगो विकलः केलिशिक्षया ।। ५१ । । उद्भूतं ज्ञानदुर्मित्रभवधार्याति दुर्बलः । आश्चर्यं काममाकाक्षेत् कालमंतमनुश्रितः ।। ५२ ।।
SR No.032109
Book TitleAshtavakra Mahagita Part 01
Original Sutra AuthorN/A
AuthorOsho Rajnish
PublisherRebel Publishing House Puna
Publication Year1996
Total Pages424
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy