________________
७४
रत्नसागर
तमोएन नंदि । पावेन नंदिसेामनिनंदिं । परसाविय सुहनंदिं । ममय दिसन संजमे नंदि ॥ ३७ ॥ गाहा || पक्खियचानुम्मासे । संवबर राइएयदि। सोबो सहिं । नवसग्गनिवारणो एसो ॥ ३८ ॥ जो पढइ जो निसुणइ । नननकालंपि प्रजिअ संति थु । नहु हुँति तस्सरोगा । पुव्वुप्पणा विनासंति ॥ ३९ ॥ जइइवह परमपर्यं । ग्रहवाकित्ती वित्थमा नवणे तातिछुकुधरणे । जिणवणे प्रायरंकुह ॥ ४० ॥ ॥ * ॥ ॥ * ॥ इति श्री अजितशांतिस्तवनं प्रथम स्मरणं ॥ १ ॥ * ॥
॥ ॥
॥ ॥ नासिकम नक्खनिग्गय पहाले गिणं । वंदा रूण दिसंतर auri faaru मग्गावलिं । कुंदिन दंतकंति मिसन नीहंतनाणंकुरु । केरेदोवि दुइसोलस जिणे थोसामि खेमंकरे ॥ १ ॥ चरमजलहिनीरं जोमिणिऊं जलीहिं । खयसमयसमीरं जोजणिका गई ए ॥ सयलन हयलंवा लंघए जोपएहिं ॥ अजि महवसंतिं सोसमत्थोथुनं ॥ २ ॥ तहविहु बहुमाणु वासिनत्तिनरेण । गुणकणमिव कित्ते हामिचिंतामणिव । अनमहव प्रचिंता तसा मत्थन सिं । फलहर लहुस बिपिहिमे ॥ ३ ॥ सयत्नजयहि आणं नामिमित्ते काणं । बिहडइलहुकुछा। निद्यदोघट्टव । नमिरसुरकिरीडू घठपायारविंदै । सययमजिप्रसंती ते जिणि देविंदे ॥ ४ ॥ पसरइ वरकित्ती वदेहदित्ती । विलस नविभित्ती जायए सुप्पवित्ती । फुरइ परमतित्ती होइसंसारबित्ती । जिण अपयजत्ती ही चिंतोरुसत्ती ॥ ५ ॥ ललियपयपयारं जूरिदिवंगहारं । फुडवणरसनावो दारसिंगारसारं । प्रणिमिसरमणिक दंसण
जीया। इवपणमणमंदा कासि नट्टोवहारं ॥ ६ ॥ थुप्रजिअसंती | ते कयाससंती । कणयरयपसंगा बनाएजाणमुत्ती । सरजसपरिरंगा रंजिनिवा
नही। घण्थघुसिकु पंकपिंगीकयव ॥ ७ ॥ बहुविनयजंगं वत्थुणिचं प्रणिचं | सदसदनिलप्पा लप्पमेगागं । इयकुनयविरुधं सुप्पसिङ्घचजेसिं । वयणमवयणि ते जिणे संजरामि ॥ ८ ॥ पसरइतिअलोए ताव मोहंधयारं । नमजय मसां ताव मिळत् । फुरइफुन फलंता संतणाणं सुपूरो । पयम मजियसंती जाणसूरोनजाब ॥ ९ ॥ अरिकरि हरि तिएह एहंदुचोराहि वाही । समररुमर मारी रुदखुद्दोवसग्गा । पलयमजिप्रसंती कित्तणेजत्तिजंती । निवि