________________
पक्खीसुत्र.
हाई। परिवऊंतागुत्तो । रक्खामिमहबएपंच ॥ ३ ॥ डुविहंचरित्तध म्मं । पुन्नियमाणाइधम्मसुक्काई । नवसंपन्नोजुत्तो । रक्खाभिमहब पंच ॥ ४ ॥ किन्हानीलाकान । तिन्निले साप्पसत्थान । परि वतोगुत्तो । रक्खामिमहबएपंच ॥ ५ ॥ तेपासुक्का । तिन्नि यलेसान सुप्पसत्थान । नवसंपन्नोजुत्तो । रक्खामिमहा पंच ॥ ६ ॥ मासामणसञ्च्चविक | वायासच्चेणकरणसच्चेण । तिबि हे विसच्चविक । रक्खामि महबएपंच ॥ ७ ॥ चत्तारियऽहसि का । चनरोसन्नातह कसायाय । परिवतोगुत्तो । रक्खामि महबएपंच ॥ ८ ॥ चत्तारियसुहसिका । चनविहंसंबरं समाहिं च । नवसंपन्नोजुत्तो । रक्खामि महबएपंच ॥ ९ ॥ पंचेवयकामगु थे। पंचैवय न्हवे महादोसे । परवतोगुत्तो । रक्खामिमहब एपंच ॥ १० ॥ पंचेंद्रियसंवरणं । तत्तोपंचविहसंवसझायं । नव संपन्नोजुत्तो । रक्खामिमहबएपंच ॥ ११ ॥ बजीवनिकायवहं पियासा प्पसत्थान । परिवतो गुत्तो । रक्खामि मह
६५
पंच ॥ १२ ॥ विमतिरयं । वशंपियबवितवोकम्मं । नवसंपन्नो जुत्तो । रक्खामि महबएपंच ॥ १३ ॥ सत्तनयठाणाई । सत्तविहंचेवनाणविनंगं । परिवत्तो गुत्तो । रक्खामिमहव एपंच ॥ १४ ॥ पिंसणपासण । नग्गहसतिक्कया महशय णा । नवसंपन्नोजुत्तो । रक्खामि महबएपंच ॥ १५ ॥ मय ठाणाईं । व्यकम्माइतेसिवंधंच । परिवऊंतो गुत्तो रक्खामि महापंच ॥ १६ ॥ व्यपवयणमाया । दिट्ठाग्रहविहनिष्ठि अहिं । नवसंपन्नोजुत्तो । रक्खामि महवएपंच ॥ १७ ॥ नवपाव नियालाई । संसारत्थाय नवविहाजीवा । परिवतोगुत्तो । रक्खामि महब पंच ॥ १८ ॥ नवबंजचेरगुत्तो । दुनवविह