________________
PEDIA
___पक्खी सुत्र. कारणं अईयं निंदामि पडुपन्नंसंबरेमि अणागयं पञ्चक्खामि स वं राईनोयणं जावजीवाए अणिस्सहिं नेवसयं राइंन्तुंजि आ नेवन्नेहिराईंग्नुंजाविता राइंगँजतेवि अन्नेनसमणुजाणा मि (तंजहा) अरिहंतसक्खियं सिद्धसक्खियं साहुसक्खियं दे वसक्खियं अप्पसक्खियं एवंहवइ निक्खूवा निरकूणीवा संज य विरय पमिहय पच्चक्खायपावकम्मे दियावा रानवा एगोवा प रसागवा सुत्तेवा जागरमाणेवा एसखलु राईनोयणस्सवेरमणे हिए सुहे खमे निस्सेसिए प्राणुगामिए पारगामिए सबेसिंपाणा णं सबेसिनूयाणं सबेसिंजीवाणं सबेसिसत्ताणं अक्खणयाए असोयणयाए अजूरणयाए अतिप्पणयाए अपीडणयाए अपरि यावणयाए अणुद्दवणयाए महत्थेमहागुणे महाणुनावे महापु रिसाणुचिन्हे परमरिसिदेसिएपसत्थे तंऽक्खक्खयाए कम्मरक याए मोक्खयाए बोहिलानाए संसारुत्तारणाए त्तिक? नवसंप आत्ताणं विरामि ॥ उठेनंतेवए नवनिमि सबा राईनोयणावे रमणं॥६॥इच्चेइयाइंपंचमहत्वयाईराईनोयणवेरमणमाइं। अत्त हियहाए नवसंपऊित्ताणंविहरामि॥१॥ अप्पसत्थायजेजोगा। प रिणामायदारुणा। पाणाइवायस्स वेरमणे। एसवुत्तेअइक्कमे ॥२॥ तिब रागायजानासा । तिवदोसातहेवय । मुसावायस्सवेरमणे । एसवुत्ते अइक्कमे ॥३॥नग्गहंचप्रजाइत्ता। अविदिन्नेवनग्गहे। अदिन्नादाणस्सवेरमणे । एसवुत्तेअइक्वमे ॥ ४ ॥ सद्दारूवारसागं धा । फासाणंपवियारणा । मेहुणस्सवेरमणे । एसवुत्तेअइकमे ॥५॥इलामुडायगेहीय । कंखालोनेयदारुणे । परिग्गहस्सवे रमणे । एसवुत्तेअइक्कमे ॥६॥ अयमत्तेबाहारे । सूरखित्तेयसं किए । राईनोयणस्सवेरमणे । एसवुत्तेअइक्कमे ॥ ६॥ दंसणना