________________
रत्नसागर. याजकरंति । परमरिसिदेसियमुयारं । अहमविनवहितं । म हवयनच्चारणंकावं ॥४॥ सकिंतमहन्वयनच्चारणा । महवयनच्चा रणापंचविहापन्नत्ता ॥ राईनोयणबेरमहा (तंजहा) सवा उपाणाइवायावरमणं । सवामुसावाया-वेरमणं । सवा-श्र दन्नादाणावेरमणं । सबानमेहुणावेरमणं । सबानपरिग्गहा
वेरमणं । सबानराईनोयणाग्वेरमणं । तत्थइखलु पढमेनंतेम हवए पाणाइवायानवेरमणं ॥ सबंनंतेपाणाइवायपच्चरकामि । सेसुहमंवा बायरंवा तसंवा थावरंवा नेवसयं पाणेअइवाएका नेवन्नेहिं पाणेअइवायाविका पाणेअइवायंतेवि अन्नेनसमणु जाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए का एणं नकरोम नकारवेमी करतंपि अन्नं न समाजाणामि तस्सनंतेपडिक्वमामि निंदामि गरिहामि अप्पाणंवोसरामि ॥ सेपाणाइवायाएचनविहेपन्नत्ते ॥ (तंजहा) दवन खित्त कालन जावन दबउणंपाणाइवाए उसुजीवनिकाएसु खित्तणं पाणा इवाए सयललोए कालणं पाणाइवाए दियावा राउवा नावनणं पाणाइवाए रागेणवा दोसेणवा जंपियमएइमस्सधम्मस्स केव लिपन्नत्तस्स अहिंसालक्खणस्स सञ्चाहिहियस्स विषयमूलस्स खंतीपहाणस्स अहिरमसोवलियस्स नवसमप्य नवस्स नववं अचेरगुत्तस्स अप्पयमाणस्स निक्खावित्तियस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणगाहियस्स निवियारस्स निवित्तीलरकणस्स पंचमहत्वयजुत्तस्स असंनिहि संचयस्स अविसंवाइयस्स संसार पारगामियस्स निवाणगमण पऊवसाण फलस्स पुर्वि अन्नाणयाए असवणयाए अवोहि ए अणनिगमेणं अनिगमेणवा पमाएणं रागदोसपडिव