________________
नंदीश्वर लघु पूजा तथा प्रारती.
६४३
मंदिर जिन महाराज | वसुविध पूजायें सदा । पूजो जविक समाज ॥ ७ ॥ पश्चिम अंजन शैलनें । चनदिशि दधिमुखधार । चन मंदिर जगनाथकी। पूजकरो सुखकार ॥ ८ ॥ पश्चिम ईशानादिकै । विदिशे जग हितकार । म रतिकर गिरि जिन प्रतें । रचुं जगदाधार ॥ ९ ॥ उत्त रदिशि अंजनगिरी | मंदिर गत जगराय । अष्टविधान नविक । अर चो जीन सुखदाय ॥ १० ॥ उत्तर अंजन शैलनें । चन दिशि दधिमुख । नाम । चन मंदिर तीर्थेशनें । अरचो शुभपरिणाम ॥ ११ ॥ उत्तर ईशाना दिकै। विदिशै रुचिराकार । वसु रतिकर गिरि जगप्रभू । पूजो अरति विदार ॥ १२ ॥ सकल संघ वलि जेठमल । कोठारी चितचंग । इनके प्राग्रह सें करी । एहपूज मन रंग ॥ १३ ॥ इति नंदीश्वरप्रीपकी पूजा सं० ॥ ॥ ॥ * ॥ अथ नंदीश्वर लघु प्रष्टप्रकारी पूजा ॥ ॥ ॥ * ॥ स्वर्वासिवासे सुतरां प्रकाशे । नंदीश्वरे द्वीप वरेष्टमेहम् । सुगंधि तीर्थामि जलैः सुनक्तए । जिनेश्वराणां स्त्रपयामि मूर्त्तीः ॥ १ ॥ ॐ शी श्री नंदीश्वरे । अष्टम द्वीपे । श्रीमत्शाश्वत जिनेश्वरेभ्यो । जलं० ॥ * ॥ स्वर्वासिवासे सुतरां प्रकाशे । नंदीश्वरे द्वीपवरेष्ट मेहम् । कर्पूर से चंदन कुंकु मैश्च । समर्च ये श्रीजिनराज मूर्त्तीः ॥ २ ॥ * ॥ स्वर्वासिवा०| नंदी ० | विकास नाक शुसुगंधि पुष्पैः । समर्चये श्रीजिनराज मूर्तीः ॥ ३॥ ॥स्वर्वासिवा से० नंदी० | तुरुक्क कृष्णा गुरु मुख्यधूपं । मुदा प्रयच्चामि जिनेश्वरेभ्यः ॥ ४ ॥ ॥॥स्वर्वासिवा०। नंदी०। सुनिर्मलाज्येन नृतैः प्रदीपैः । कुर्वे प्रमोदा नि राज पूजाम् ॥ ५ ॥ ॥ स्वर्वासि० । नंदी० । स्वयं पुरस्ता किन पुंगवानां । सदतौघा नुप ढौकयामि ॥ ६ ॥ ॥ स्वर्वासि० | नंदी स्वयं पुरस्ता० । नैवेद्य जातान्युप ढोकयामि ॥ ७ ॥ * ॥ स्वर्वासि० । नंदी० । स्वयंपुर० । फलानि चाग्रयायुप ढौकयामि ॥ ८ ॥ ॥ इत्थं जिनानां प्रविधाय पूजां । सद्रव्यतो नाव विशुविभाजः । व्यांगिनो नुक्रमतो लनंते । स्वर्गच मोक्षं विरहाद्भवस्प ॥ ९ ॥ इत्यष्टप्रकार पूजाष्टकम् ॥ ॥
॥ ॐ ॥