________________
२४६
रत्नसागर. गुणेकरी सोनै अति सुविसाल । तेकंठे ठवियै जिनवाणी वरमाल ॥ ३ ॥ कमलासन सोहै नील वरण तनुकांत । निज च्यार जुजै करि राजे अतिसय वंत । श्रीदेवी अशोका सोक हरण सुखकंद । इम नक्तै पन णे श्रीजिनलाल सूरिंद॥४॥ ॥ इति श्रीशीतल जिनस्तुतिः॥११॥
॥ ॥ अथ श्रीपार्श्वजिन स्तुतिः॥॥ ॥ ॥ श्री सर्वज्ञ ज्योतीरूपं विश्वाधीसं देवेंद्र। काम्याकारं लीलागार साध्वाचारं श्रीतारं । झानोदार विद्यासारं कीर्तिस्फारं श्रीकारं । गीर्वाणे र्वन्धं सानंदं नक्त्या वन्दै श्रीपार्थ ॥१॥ जागृप्रीपे जंबूप्रीपे स्वर्ण श्शेले श्रीशैले। चंचच्चके ज्योतिश्चके तुगत्वाढये वैताढये । श्रेयस्कारे वक्तस्कारे देवावासे सोल्लासे । येवर्त्तन्ते सर्वाधीशा स्तेसौख्यं वो देयासुः ॥ २ ॥ स म्यग् ज्ञानं शुध्ध्यानं श्रुत्वा ध्यानं सन्मानं । त्रैलोक्य श्रीरामारम्यं विद्यं प्राकाम्यं । अर्हक्रां जोजोद्भूतं शश्वत्पूतं संगीतं । लक्ष्मीकांतं वर्णो पेतं वंदेव्यक्तं सिघांतं ॥३॥ नव्यानां नक्त्यानां कल्याणं कुर्वती बिभ्रा णा । शीर्षे सोमीर कोटीरं तारं हारं बदोजे । विख्याता जोगेंद्रोपेता सा लंकारा प्रल्हादं । यछंती पद्मादेवी सद्बुधि वृर्षि वैदुष्यं ॥४॥॥ इति श्री पार्श्वजिन स्तुतिः॥१२॥ ॥ ॥ ॥ ॥
॥ ॥ अथ श्रीदपिमाला स्तुतिः॥ * ॥ - ॥ पापायां पुरि चारु षष्टतपसा पर्यकपर्यासनः । मापाल प्रजु हस्तपाल विपुल श्रीशुक्लशालामनु । गोसे कार्तिक दर्श नागकरणे तूर्यार कांते शुग्ने । स्वातौ यः। शिवमाप पाप रहितं संस्तौमि वीर प्रनु ॥१॥ यज नांगमनोद्भव व्रतवर झानावराप्ति दाणे । संन्याशु सुपर्व संततिरहो चक्र मह स्तत् दाणात् । श्रीमन्नानिनवादि बीरचरमा स्ते श्री जिनाधीश्वराः । संघाया नघचेतसे विदधतां श्रेयांस्यनेनांसिच ॥२॥ अर्थात्पूर्वमिदं जगाद जिनपः श्रीवर्षमानानिधः। तत्पश्चा जणनायका विरचयां चकुस्तरां सूत्रतः। श्रीमत्तीर्थ समर्थनेक समये सम्यग् दृशां नूस्पृशां । जूयाञाबुक कारक प्रवचनं चेतश्चमत्कारियत् ॥३॥ श्रीतीर्थाधिप तीर्थ भावनपराः सिद्धायि का देवता। चंचच्चक्रधरा सुरासुर नता पायादपायादसौ । अर्हन श्रीजि