________________
तसु विनयी शिष्य अतिभलारे, ठाकुरसिंहजी नाम । धर्मसिंह शिष्य तेहनारे, पंडित तास प्रणामरे प्राणी ध०॥९॥ तसु विनयी मुनि कर्मसिंहरे, पाणां नयर मोझार । चरित्र रच्यो ए मोहनोरे, सरपुणमिस अवधाररे ॥पाणी ध०॥१०॥द्धीप (ससी संवत सहीरे, वरसयुगल रसजाणि । (१७६२) पर
आपण हित कारणेरे,एकही कथा वखांणिरे ॥पाणी धर्म०॥११॥ । इति मोहचरित्रगर्भितअढारनात्रा चोपाई समाप्ता ॥ संवत १७६२ वर्षे मार्गशीर्षमासे वदिपक्षे पंचमीदिने गुरुवासरे सिद्धियोगे मुनिकर्मसिंहेनालेखि खपरहिताय शुभं भवतु कल्याणमस्तु पठनपाठनयोः ॥श्री॥
इति विक्रमसंवत् १७६२ वर्षे मोहचरित्रगर्भित-अष्टादशनात्रा चोपाई समाप्ता कृता च श्रीमन्नागपुरीयवृहत्तपागच्छाधिराजयुगप्रधानक्रियोद्धारकारकसिद्धान्ततत्वमहोदधिजैनाचार्यप्रवरश्रीपार्श्वचंद्रसूरिपुरंदरपट्टधुरंधर-श्रीसमरचंद्रसरिवरशिष्यप्रवरश्रीराजचंद्रसूरिराजशिष्योपाध्याय श्रीहीरासंदचंदगणिचरणानुचरठाकुरसिंहमुनिप्रवरविनेय श्रीमहामहोपाध्यायश्रीधर्मसिंहगणिशिष्याणुवाचकवरश्रीकर्मसिंहगणिनासंशोधिताश्रीजैनश्वेताम्बराचार्यवर्यपूज्यपादपरमोपकारिप्रातःस्मरणीयसुगृहितनामधेयविश्ववंद्यश्रीश्रीश्रीभ्रातृचंद्रसूरीश्वरचरणकिंकरमुनिसागरचंद्रेण स्वपरकल्याणाय॥श्रियेऽस्तु॥