________________
१० । कर्मणि तत्परः । ९ । तत्पुत्रो वेसराजश्च । दयावान् सुजनप्रियः । तुर्यव्रतधरः श्री मान्
चातुर्यादिगुणैर्युतः । १० । तत्पुत्रौ द्वा । ११। वभूतां च सुरागावर्थिनां सदा । जेठू श्रीरंगगोत्रौ च । जिनाज्ञा पालनोच्छुकौ । ११ । तौ
जीण । सीह मल्लाख्यौ । जेठूवात्मजो बभूवतु १२। : । धर्मविदौ तु दक्षौ च । महापूज्यौ यशो धनौ । १२ । आसीच्छीरंगजो नूनं ।
जिनपदार्चने रतः । मनीषी सुमना भव्यो राजपा१३ । ल उदारधीः । १३ । आर्या । धनदौ चर्षभदास । षेमाख्यौ विविध सौख्य धनयुक्तौ ।
आस्तां प्राज्ञौ द्वौ च । तत्त्वज्ञौ तौ तु तत्पु १४। त्रौ । १४ । रेषाभिधस्तयोज्येष्ठः । कल्पद्रुरिव सर्वदः । राजमान्यः कुलाधारो । दयालु
धर्मकर्मठः । १५ । रेषश्रीस्तत्प्रिया १५ । भव्या । शीलालंकारधारिणी । पतिव्रता पतौ रक्ता । सुलशा रेवती निभा । १६ । श्री
पद्मप्रभविस्य नवीनस्य जिनाल । १६। ये । प्रतिष्ठा कारिता येन सत्श्राद्धगुणशालिना । १७ । ललौ तुर्यवतं यस्तु । श्रुत्वा
कल्याणदेशनां । राजश्रीनंदनः १७ । श्रेष्ठ । आणंदश्रावकोपमः । १८ । तत् सूनुः कुरपालः किल विमलमतिः स्वर्णपालो
द्वितीय । श्चातुर्योदार्यधैर्यप्रमु-। १८ । खगुणनिधिर्भाग्य सौभाग्यशाली । तौ द्वौ रूपाभिरामौ विविधजिनवृषध्यानकृत्यैकनिष्ठौ ।
त्यागैः कर्णावतारौ निज१९। कुलतिलको वस्तुपालोपमाहौँ । १९ । श्री जहांगीरभूपालमान्यौ धर्मधुरंधरौ । धनिनौ
पुण्यकर्तारौ विख्यातौ भ्रा२०। तरौ भुवि । २० । याभ्यामुप्तं नव क्षेत्रे । वित्तबीजमनुत्तरं । तौ धन्यौ कामदौ लोके ।
लोढा गोत्रावतंसकौ । २१ । अवा २१। प्य शासनं चारू । जहांगीरपतेर्ननुः कारयामास तुर्धर्म । कृत्यं सर्व सहोदरौ । २२ ।
शालापौषधपूर्वावै । यकाभ्यां सा २२ । विनिर्मिता । अधित्यका त्रिकं यत्र राजते चित्तरंजकं । २३ । समेतशिखरे भव्ये शत्रु
जयेर्बुदाचले । अन्येष्वपि च तीर्थेषु । गि २३ । रिनारिगिरौ तथा । २४ । संधाधिपत्यमासाद्य । ताभ्यां यात्रा कृता मुदा । महद्धर्या
सवसामग्र्या । शुद्धसम्यक्त्ववहेतवे । २५ । तुरंगा २४ । णां शतं कांतं । पंचविंशति पूर्वकं । दत्तं तु तीर्थयात्रायां गजांनां पंचविंशतिः । २६ ।
अन्यदपि धनं । वित्तं । प्रत्तं संख्यातिगं खलु २५ । अर्जयामासतुः कीर्ति । मित्थं तौ वसुधातले । २७ । उत्तुंगं गगनालंबि । सञ्चित्रं सध्वजं
परं । नेत्रासेचनकं ताभ्यां । युग्मं चैत्य