________________
(२३०) संवत् १५५३ वर्षे वै० व० ११ शुक्रे ओस वं० सा० वाधा भा० कर्माई सुत सा० भीमा भार्या मिरगाई सुत सा० शांतिदत्त भ्रा० पासदत्त सहितेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ।
( २३१)
सं० १५५४ वर्षे वरड उद वास्तव्य ऊकेश ज्ञातीय गांधी गोत्रे सा० सारंग भार्या जाल्ही पुत्र सा० फेरू भार्या सूहवेदकेन भाराऊ युतेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीअंचलपक्षे श्रोसिद्धान्तसागरसूरिभिः ।
( २३२)
सं० १५५४ वर्षे पोष शुदि १५ सोमे उपकेश ज्ञातीय सं० मेहा भा० सरूपदे पु० सं० रिणमलेन भा० रत्नादे पु० लापा दासा जिणदास पंचायण कुटुंब युतेन स्वश्रेयसे श्रीसुमतिनाथ बिंब कारितं प्रतिष्ठितं श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरिभिः ॥
(२३३)
सं० १५५५ वर्षे मार्ग० शु० १३ शुक्रे श्रे० बाला भा० रगी पुत्र वेला भा० मरव्व स्वश्रेयोर्थ श्रोपार्श्वनाथबिंब का० श्रीसिद्धान्तसागरसूरीणामुपदेशेन प्र० श्रीसंघेन ।
( २३४ )
सं० १५५५ वर्षे वै० सु० ३ शनौ श्रीश्रीमाल बा० मनोरद भा० मांकी सु० वाहराज भा० जीविनी सु. देवदासेन भा० दगा सु० पासा करन धर्मदास सूरदास युतेन श्रीविमलनाव विंब कारितं श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरि गुरूपदेशात्
(२३०) मनातन श्री महिनायनिय(लाय पाउi)नी यातुभूति ५२ बेम. (૨૩૧) વાલિયરના શ્રી પાર્શ્વનાથજીના મંદિરની પંચતીર્થી ઉપરને લેખ. (૨૩૨) લખનૌને શ્રી મહાવીર સ્વામીના મંદિર(સંધિટલા)ની પંચતીથી ઉપરને લેખ. (૨૩૩) પાટણના કનાસાના પાડાના મોટા દેરાસરમાં મૂલનાયક શ્રી શાંતિનાથજીના ગભા
- રાની ધાતુપ્રતિમા ઉપરનો લેખ. (૨૩૪) ઘોઘાના શ્રી સુવિધિનાથજીના મંદિરની પંચતીર્થી ઉપરને લેખ.