________________
३२
( १७० )
सं० १५२९ वर्षे फागुण सुदि २ शुक्रे श्रीउएसवंशे वड़हरा शाखायां सा० दरगा भा० लीला पुत्र विक्रम सुश्रावकेण भा० पल्हादे पुत्र व्याघ्रसिंह भोजा खीमा खेता सहितेन पितृव्य साजन पुण्यार्थ अंचलगच्छे गुरुश्रोजयकेसरिसूरीणामुपदेशेन विमलनाथवि का० प्रतिष्ठितं च ।
( १७१ )
संवत् १५२९ वर्षे फागुण सुदि २ शुक्रे || श्री श्रीवंशे ॥ मं० वेला भार्या मांजू पुत्र मं० साविग सुश्रावकेण भार्या मान्ही सुत जूठा सहितेन निजश्रेयोर्थं श्रोअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्री कुंथुनाथबिंबं कारितं प्रतिष्ठितं संघेन ॥ श्रीः ||
( १७२ )
सं० १५२९ वर्षे वैशाख वदि ११ शुक्रे श्रोअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्री केशवंशे सा० साषा पुत्र सा० चीतव भा० रूपाई सा० आणंदेन भा० रतनीई पुत्र सा० डूंगर तेजपाल भ्रातृ सा० धर्मसी धारसी सहितेन श्रीवासुपूज्यस्वामिबिंबं कारितं प्रतिष्ठितं सर्वश्र संघेन श्रेयोsस्तु ॥
( १७३ )
संवत् १५२९ वर्षे ज्येष्ठ वदि ७ गुरौ श्रीगुर्जर वंशे मं० साधा भार्या फकु पु० मं० परबत भार्या रतनु पुत्र मं० जगराज सुश्रावकेन भ्रातृ लाला वेणीदास पितृव्य मं० पामा बुधासिंघ भाईया सहितेन पितामह पुण्यार्थी अंचलगच्छेश श्रीजयकेशरीसूरि उपदे..... शांतिनाथबिंबं प्रतिष्ठितं संघेन श्रोचंपकपुरे ||
१७४ )
सं० १५२९ वर्षे ज्येष्ठ वदि ७ गुरौ श्रीश्रीवंशे महं० नगा भा० रत्नू पु० महं० आशा भार्यया पहुति सुश्राविकया स्वश्रेयसे श्रीअंचलगच्छाधिराज श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदि-नाथबिंबं का० प्र० श्रीसंघेन ॥
(૧૭૦) થરાદના શ્રી આદીશ્વરચૈત્યની ધાતુમૂર્તિ ઉપરનેા લેખ.
(૧૭૧) રાધનપુરના શ્રી શાંતિનાથજીના જિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૧૭૨) ખ’ભાતના શ્રી ચિન્તામણિપાર્શ્વનાથજિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૧૭૩) ભાઇના શ્યામળાપાર્શ્વનાથજીના મંદિરની ધાતુપ્રતિમા ઉપરના લેખ. (૧૭૪) અમદાવાદના શ્રી શાંતિનાથજિનાલયની ધાતુમૂર્તિ ઉપરના લેખ.