________________
( ९७ ) सं० १५११ वर्षे माघ वदि ५ शुक्रे श्रीश्रीमालवंशे लघु संताने व० महुणा भा० माणिकदे पु० जगा भार्या गंगी सुश्राविकया श्रीअंचलगच्छनायक श्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्री ॥
(९८ ) सं० १५११ वर्षे माघ वदि ५ शुक्रे वीरवंशे श्रे० धर्मसी भा० भोली पु० डुंगर भा० नाथी पु० भीमासुश्रावकेण श्रीअंचलगच्छनायक श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीशीतलनाथबिंब का० प्र० श्रीसंधेन ॥
(९९) सं० १५१२ वर्षे माघ सुदि ५ सोमे ऊकेशवंशे सा० मूला० भा० भामणि पु० उढर श्राद्धेन भा० अहिवदे पु० महिपाल तेजसी रोहा सहितेन स्वश्रेयसे श्रीअंचलगच्छनायक श्री जयकेसरिसूरीणामुपदेशेन श्रीविमलनाथबिंब कारितं ॥ प्रतिष्ठितं संघेन ॥
(१००) संवत् १५१२ फागुण शुदि ८ शनौ श्रीमालज्ञातीय मं० नरूआ भार्या वाछी पुत्र कूरणा मं०........जणसी प्रमुखस्वकुटुंबसहितेन मं० पेथा सुश्रावकेण भार्या वीरूसंजितेन च निजश्रेयसे श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथबिंब कारितं प्रतिष्ठितं संघेन ॥
सं० १५१३ वर्षे माघ वदि २ शुक्रे श्रीवीरवंशे श्रे० रामा भा० गउरी पु० श्रे० नाईआ सुश्रावकेण भा० धनी पु० धर्मसी भ्रातृ भाणा प्रमुखसमस्तकुटुंबसहितेन श्रीअंचलगच्छे गुरुश्रीजयकेसरिसरीणामुपदेशेन स्वश्रेयसे सुमतिनाथबिंब का० प्र० श्रीसंघेन ॥
( १०२) सं० १५१३ माघ वदि २ शुक्रे श्रीउऐसवंशे व्य० गोंदा भा० रतनू पुत्र व्य० हापा सुश्रावकेण भार्या जावडि । भ्रातृ मांडण लूणा सहितेन श्रीअंचलगच्छे गच्छगुरु श्रीजयकेसरिसूरिउपदेशेन श्रीअभिनंदनस्वामिबिंब स्वश्रेयसे कारितं प्रतिष्ठितं श्रीसंघेन चिरं नंदतु ॥ श्रीः ॥ (૭) સુરતના તાલાવાળા પિળના દહેરાસરની ધાતુપ્રતિમા ઉપરને લેખ. (૯૮) અમદાવાદના શેખનાપાડાના શ્રી અજિતનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૯) જેસલમેરના શ્રી મહાવીર સ્વામીના મંદિરની પંચતીથી ઉપરને લેખ. (૧૦૦) ખંભાતના માંડવીપળના શ્રી મુનિસુવ્રતસ્વામી જિનાલયની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૦૧) અમદાવાદના શ્રી મહાવીરસ્વામી(રીચીડ)ના જિનાલયની ધાતુમૂર્તિ ઉપર લેખ. (૧૨) જામનગરના શ્રી આદિનાથના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ.