________________
(५७) सं० १४९९ वर्षे का० सु० १२ सोमे प्राग्वाटवंशे विसा २० सा० द्रोणशाखायां सा० सोला पु० सा० षीमा पु० सा० उदयसि पु० सा० लडा पु० झांबंट भा० माल्हदे पु० सा० पारासापहिराजाभ्यां अंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन निजश्रेयसे श्रीसुमतिनाथविंबं का० प्र० च श्रोसंघेन ।
(५८) सं० १४९९ वर्षे वैशाख वदि ५ गुरौ श्रोश्रीमालज्ञातीय सा० परबत पुत्र सा० हरंपति जयसिंहा भ्रातृ श्रीअंचलगच्छे कुडीशाखायां श्रीजयकीर्तिसूरीन्द्राणां उपदेशेन निजज्येष्ठभ्रात सिंध भा० गांगी श्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(५९) सं० १५०१ वर्षे पौष वदि ९ शनौ श्रीअंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन सा० कालू पत्नी कमलादे सुत सा० हरिसेनेन पत्नी माल्हणदे, श्रेयोर्थ श्रीअजितनाथबिंब कारितं श्रीसंघ प्रतिष्ठितं च ।
(६०) संवत् १५०१ वर्षे फाल्गुण सुदि १२ गुरौ श्रीअंचलगच्छे श्रीजयकीर्तिसूरीणामुपदेशेन ऊकेशवंशे मं० गोपा भार्या मेलू पुत्र मं० जावड श्रावकेण संपूरी भार्यासहितेन श्रीधर्मनाथवि कारितं प्रतिष्ठितं च संघेन ।। श्री ॥
संवत १५३५ वर्षे का० वदि २ बुधे श्री श्रीमाल० श्रे० रहीया भा० वारू सुत मांडणकेन भा० अछबादे सुत हांसायुतेन श्रीअंचलगच्छे श्रीमाणिक्यकुंजरसूरीणामुपदेशेन श्रे० केल्हा सुत हाबाश्रेयसे श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥
(६२) संवत् १५०१ वर्षे ज्येष्ठ सुदि १० रवौ श्रीअंचलगच्छेश श्रीजयकेसरीसूरीणामुपदेशेन श्रीऊकेशवंशे लालनशाषायां सा० हेमा भार्या हीपादे पुत्र सा० जयवड़ श्रावकेण जयतलदे भार्या सहितेन स्वश्रेयसे श्रीधर्मनाथबिंब कारितं स्वश्रावकैः प्रतिष्ठितं ॥ (૫૭) વડોદરાના પટોળી આપળના શ્રી મનમોહનપાર્શ્વનાથજીના જિનાલયની ધાતુમૂર્તિ
6५२ने वेभ.. (૫૮) ડભઈના શ્રી શાંતિનાથના દેરાની ધાતુપ્રતિમા ઉપર લેખ. (૫૯) થરાદના શ્રી વાસુપૂજ્ય ચિત્યની ધાતુપ્રતિમા ઉપરનો લેખ. (१०) ५४ (anton पासे)ना हेरासरनी धातुभूति अपने an. (૬૧) વાસા (અબુદાચલ પ્રદક્ષિણા) ના જિનાલયની ધાતુની પંચતીર્થી ઉપરને લેખ.. (૬૨) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરનો લેખ.