________________
११४
लेखपूर्ति
संवत १४९८ वर्षे फागुण शुधि २ शुके श्री श्रीमालझातीव श्रे० कडूया भार्या गरी पुत्र श्रे० पर्वतेन भा० अमरीयुतेन श्री अंचलगच्छेश श्री श्री जयकीर्तिसूरीणामुपदेवोन स्वमातुः श्रेयसे श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्री संघेन ।
संवत १५२८ वर्षे चैत्र वदि १० गुरौ ॥ श्रीश्रीवंशे । सो० मना भार्या रामू पुत्र सो० मांडण सुश्रावकेण भा० लहिकू पुत्र सो० नरपति सो० राजा पौत्र वस्ता कीका सहितेन पुत्रवधू जसमादे पुण्यार्थ श्री अंचलगच्छाधीश्वर भोजसकेसरिसूरीणामुपदेशेन श्री सुमतिनाथबिंब का० प्र० संघेन ।
(५०५ ) संवत १५२८ वर्षे आषाढ शुदि ५ रखौ प्राग्वाट् ज्ञा१ श्रे० झीणा भार्या जीवणि पु० श्रे० पचा भार्या धारु पुत्र माणिक सहिलेव श्री धर्मनाथवि कारितं अंचलगच्छे प्रतिष्ठि० श्री जयकेसरसूरिभिः ॥
(५०६) संवत १५६० वर्षे माघ सुदि १३ सोमे श्री श्रोवंशे सा० जगडू भार्या सान्तु सुत मा० लटकण भार्या लीलादे श्री अंचलगच्छे सिद्धान्तसागरसूरीणामुपदेशेन श्री संभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन स्तंभतीर्थे ।
(५०७) ॥ संवत १६७८ वर्षे वैशाख शुदि ५ शुक्रे श्री अंचलगच्छाधिश्वर श्री पूज्य भ० श्री कल्याणसागरसूरीश्वराणामुपदेशेन सा० वर्द्धमानेन शांतिनाथबिंबं का० प्र० संघेन
(१०८) ...........कल्याणसागरसूरीणा...........प्रतिष्ठित संघेन....
सं० १८८२ ना फागुण मासे शुक्ल पक्षे ३ चंद्रवासरे राधिकापुरे ।
.
सं० १९०३ ना माघ मासे कृष्णपक्षे ५ शुक्रवासरे । (૫૦૩) મુંબઈના શ્રી ગેડીજીના દેરાસર(પાયધુની)ની ધાતુમૂર્તિ ઉપરને લેખ. (૫૦) નડિયાદના જિનપ્રાસાદની ધાતુપ્રતિમા ઉપરને લેખ. (५०५)-(५०६) भुंगाना श्रीगोलना रास२(पायधुनी)नी धातुप्रतिमा। ५२ना बेमे, (૫૦૭)-(૫૦) શ્રી શત્રુંજયગિરિ ઉપર શેઠ વર્ધમાન શાહે બંધાવેલા શ્રી શાંતિનાથ જિન
* પ્રાસાદ (સૂર્યકુંડ પાસે)ની મૂળનાયક તથા જમણી બાજુની પાષાણમૂર્તિના લેખે. (૫૯) રાધનપુરના શ્રી શામળા પાર્શ્વનાથ જિનાલયની પાદુકા ઉપરને લેખ. (૨૧) રાધનપુરના શ્રી શામળા પાનાથના જિનાલયની અધિષ્ઠાયક દેવીની મૂર્તિને લેખ.