________________
१०८
(४७५) सं० १५१५ माह व० ६ बुधे श्रीओएसवंशे सा० जिणदे भा० सुही पु० शिव। भा० शिवादे पु० सा० सामंतेन भा० देमाई भ्रातृ तासण पितृव्य पु० पूंजा कान्हा सहितेन श्री अंचलगच्छेश श्रीजयकेसरिसूरिउपदेशात् मातुः श्रेयसे श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रीसंधेन श्रोः
(४७) संवत १५१५ वर्षे वैशाख वदि १ बुधे श्री उवएसवंशे वडहेरा सा० लोला भा० लीलादे पु० सा० देभा सुश्रावकेन भा० डुहलादे लषो पु० कमासहितेन श्री अंचलगच्छेश्वर श्री जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्री विमलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ॥
(४७७) - सं १५१५ वर्षे ज्येष्ठ वदि ९ शनौ श्रीश्रीमालवंशे श्रे० लोंबा भा० चापू पु० रामाकेन भा० रमादे पु० सहणावल मूलू जउ......श्रोअंचलगच्छे नायक श्री जयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब भीमा श्रेयसे कारितं प्रतिष्ठितं श्रीसंघेन ।
(४७८) संवत् १५१५ वर्षे ज्येष्ट वदि ९ शनौ श्रीश्रीमालवंशे श्रे० लींबा भार्या चापू पुत्र देव. राजेन भा० देल्हणदे पु० आसा हासा पासड सहितेन श्री अंचलगच्छेश्वर श्रीश्रीश्री जयकेसरिसुरीणामुपदेशेन शिवाश्रेयसे श्रोविमलनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितं श्री संघेन ॥ श्रीः ॥
(४७९) ॥ संवत् १५१९ वर्षे फागण सुदि २ शुक्रे || श्रीश्रीवंशे ॥ वेला भार्या माजू पूत्र मं० सालिग सुश्रावकेण भार्या माल्ही सुत जूठा सहितेन निजश्रेयो) श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीकुंथुनाथचिंब कारितं प्रतिष्ठितं संघेन..........
(४८० ) संवत् १५२० वर्षे कार्तिक वदि २ शनौ बलदाणा ग्रामे श्रीश्रीवंशे म० चापां भार्या प्रीमलदे सुत मं० सहसाकेन भार्या संसारदे सुत जीवायुतेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ।। (૪૭૫) રાધનપુરના શ્રી આદીશ્વર જિનાલય(આદીશ્વર ખડકી)ની પંચતીર્થી ઉપર લેખ. (४७६) राधनपुरना शाम पाश्वनाथ जिनालय(मावाजी शेरी)नी पयतीथाना क्षेस. (४७७) राधनपुरना श्रीयितामणिपाश्वनाथना माहि२(थितामणिशानी यतीथीनासेस. (४७८) राधनपुरन। श्री. शामा पाश्वनाथ माहि२(गावाजी शेनी याविशीन म. (४७८) राधनपुरना श्री शांतिनाथ सिय(मानी पानी पयतीर्थी उपरना म. (૪૮૦) રાધનપુરના શ્રી ગોડીજી જિનાલય(ગેડીજી ખડકી)ની પંચતીર્થી ઉપરનો લેખ.