________________
१०१.
(४४०.) रिषश्रीपूजि षेमासागर रिषश्री हीरागर(? हीरसागर) वीजामतकी चेली.........। साह गुणा छूप्पा गोदा पुत्र......"॥ संवत १६११ वर्षे पोषवदि ५ साधवी सुवीरा साधवी भांनां साह गुणा सा० घेता साह बाहादूर साह लोलाः बाई पेमा बाई हेमा बाई धांना बाई सोना बाई रूपा बाई मनोरथदे बाई लोची बाई रतो बाई सीता पूनां लाडमदे लाली रमा
(४४१)
॥ संवत् १६५४ अलई ४२ वर्षे माघ वदि ९ रवौ श्री उसवंशज्ञातीय लोढागोत्रे सा० जेठा भा० जेठश्री सुत राजू भा० राजश्री सुत श्रावक सा० रेखा भा० रेखश्री सुत सोनपाल भा० सोनश्री तेन श्रीअञ्चलगच्छे श्री धर्ममूर्तिसूरीणामुपदेशेन सुविधिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन भव्यजनैर्वन्द्यमानं चिरं ॥
(४४२)
संवत् १६६३ वर्षे वैशाख सुदि ११ सोमे श्रीश्रीमालज्ञातीय सा० खीमा सुत सा० वजराज भार्या चुथा सुत रूपा सहितेन समस्तकुटुम्बसहितेन श्री ५ श्रीजीवरत्नसूरि तत्पट्टे श्री ६ तेजरत्नमरिणा उपदेशेन श्रीसंभवनाथबिंब कारितं आत्मश्रेयोर्थ ॥ आश्चलगच्छे ।
(४४३ ) ॥ संवत् १६७१ वर्षे वैशाख सुदि ३ शनौ रोहिणीनक्षत्रे आगरा वास्तव्योसवालज्ञातीय लोढागोत्रे गावंशे सं० कुरपाल सं० सोनपालैः स्वभृत्य हरदासकस्य पुण्यार्थ श्रीअंचलगच्छे पूज्यश्री ५ श्रीकल्याणसागरसूरीणामुपदेशात् श्रीआदिनाथविंब प्रतिष्ठापितं ।
(४४४)
संवत् १६७१ वर्षे वैशाख सुदि ३ शनौ रोहिणी नक्षत्रे आगरावास्तव्योसवालज्ञातीय लोढागोत्रे गावंशे सा० प्रेमन भार्या शक्तादे पुत्र सा० खेतसी नेतसीकाभ्यां स्वपितृ यु० श्रीमदंचलगच्छे पूज्य श्रीकल्याणसागरसूरीणामुपदेशेन श्रीसुपासजिनबिंब प्रतिष्ठापितं ।
(૪૪૧) જયપુરના વિજયગચ્છીય મંદિરની પંચતીર્થી ઉપરને લેખ. (૪૪૨) સવાઈ માધાપુર(જયપુર)ના શ્રી વિમલનાથજનાલયની પંચતીર્થી ઉપરને લેખ. (૪૪૩) જયપુરના નવા મંદિરની પાષાણની પ્રતિમા ઉપરને લેખ. (४४४) भयपुरना श्री सुपाश्वनामिनासयनी भूबनायनी प्रतिमा पर म.