________________
( ४२४) ॥ ॐ ॥ संवत् १५२४ वर्षे वैशाख सुदि ३ सोमे दिने प्राग्वंशे सा० आका भार्या ललतादे तयोः पुत्र धारा भार्या वीजलदे श्री अंचलगच्छे श्री जयकेशरिसूरीणामुपदेशेन निज श्रे० श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्री सूरिभिः जयतलेकोट वास्तव्यः ॥
( ४२५ ) सं० १५२७ वर्षे आषाढ सुदि २ गुरौ उपकेशज्ञातीय व्यव० अजा भार्या अहिवदे पुत्र नींबा भार्या भानू सहितेन आत्मश्रेयोर्थ श्रीमुनिसुत्रतबिंबं कारितं प्रतिष्ठितं अंचलगच्छे श्रीजयकेशरसूरिभिः ।
( ४२६ ) ॥ सं० १५२७ पोष वदि ५ शुक्रे श्रीश्रीवंशे श्रे० जेसा भा० रत्तु पु० श्रे० गुणीया भा० हीरू पु० अ० देवदत्त भा० मानू सुत श्रे० राणा सुश्रावकेण भार्या मांजी भ्रातृ धर्म सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरि उप० श्रीसुविधिनाथविंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥श्रीः।।
( ४२७ ) ॐ सं० १५२८ वर्षे चैत्र वदि १० गुरौ श्रीश्रीमालज्ञातीय श्रे० भोजा भा० डाही पु० श्रे० धना भा० जीविणि पुत्र श्रे० वेलाकेन भार्या प्रिमी । अपर मात लाडकी सहितेन श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरिसुगुरुणामुपदेशेन श्रीश्रीश्री श्रेयांसनाथबिंब कारितं । प्रतिष्ठितं श्री संघेन ॥ उहरनालाग्रामे ॥
( ४२८) । सं० १५३० वर्षे फागुण सुदि ७ बुधे श्रीमालज्ञातीय सा० राजा भा० राजलदेभाग्नेय स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥
( ४२९ ) ॥ संवत् १५३२ वर्षे वैशाख सुदि १० शुक्र श्रीश्रीवंशे मं० धन्ना भार्या धांधलदे पुत्र मं० सुचा सुश्रावकेण भार्या लाली भ्रा० गोइंद पुत्र सीपा नाखा सहितेन स्वश्रेयोऽर्थ । श्रीअंचलगच्छेश्वर श्रीजयकेशरिसूरीणामुपदेशेन श्रीकुन्थुनाथबिंबं कारितं प्रतिष्ठितं संघेन लोलाडाग्रामे ॥ (४२४) नागारना मोटा माहिरनी पयतार्थी ७५२ म (૨૫) નાગોરના સઠિયાજીના મંદિરની પંચતીર્થી ઉપરનો લેખ. (४२६) रायपुर(नधपुर)न। यद्रप्रमलिनायनी यतीर्थी पर भ. (૪૨૭) આમેરના શ્રી ચંદ્રપ્રભસ્વામીજિનાલયની પંચતીર્થી ઉપરનો લેખ. (૪૨૮) નાગોરના મેટા જિનાલયની પંચતીર્થી ઉપરને લેખ. (४२८) ॥२(न्यपुर)। श्री माहिनामिनायनी ५ यतार्थी 6५२ .