________________
(४०३ ) सं० १४६७ वर्षे माह सुदि ५ शुक्रे प्रा० व्य० डीडा भा० रयणी पुत्री मेची आत्मश्रेयसे श्रीशांतिनाथबिंबं का० प्र० अंचलगच्छे श्री मेरुतुंगसूरि उपदेशेन
(४०४) ॥ सं० १४६८ काती वदि २ सोमे श्री अञ्चलगच्छेश श्री क........... "मंडलीक भा० गोल्ह मातापिताश्रेयो) श्री पार्श्वनाथबिंबं श्री मेरुतुंगसरिणा उप० कारितं प्रतिष्ठितं श्रीसुरिभिः ।
(४०५) सम्वत् १४७१ वर्षे आषाढ सुदि २ शनौ श्रीमाली श्रे० सूरा चांपाभ्यां भगिनी काउं भगिनी पुत्री वइराकयोः श्रेयोर्थ तयोरेव द्रव्येन ॥ श्री अञ्चलगच्छे ॥ श्री महीतिलकसरीणामुपदेशेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं च ।
(४०६) सं० १४९० वर्षे माह सुदि पक्षे श्रीउसवंशे कच्छगज्ञातीय सा० अजीआ सुत जेसा भार्या जासू पुत्र सोमा सारंगादिभिः श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्रीचन्द्रप्रभ. बिब कारितं प्रतिष्ठितं श्री सूरिभिः
(४०७ ) ॥ संवत् १४९० वर्षे माह सुदि ५ दिने श्री उम्रवंशे सा० पेथा पुत्र सा० वील्हाबेन पितुः श्रेयसे श्रीअंचलगच्छेश श्री जयकेशरिसूरिणामुपदेशात् श्री कुन्थुनाथबिंबं कारितं
(४०८) ॥ सं० १४९१ वर्षे ज्येष्ठ वदि ५ शुक्रे ऊकेशज्ञातौ लालणगोत्रे श्रे० डूंगर भार्या पूरी पुत्र सोमाकेन भार्या भीमणा युक्तेन श्री अंचलगच्छेश्वर श्रीजयकीर्तिसूरीणामुपदेशेन स्वश्रेयसे श्री आदिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन । श्री
:
(४०3) अयामु)ना श्री थुनाथ नियनी घातुभूति पर म. (४०४) नागाना यासाठयाना महिनी धातुभूति पर बेम. (४०५)-सखाना(मध्यप्रदेश)ना श्री मुनिसुव्रत लिनालयनी पथर By (४०६) नागारना भाटा भाहिरनी पयतीर्थी परने म..... (૪૦૭) સાંગાનેર(જયપુર)ના શ્રી મહાવીર જિનાલયની પંચતીર્થી ઉપરને લેખ (૪૦૮) રતલામના માલીસાના મંદિરની પંચતીર્થી ઉપરનો લેખ.