________________
भ्रम विध्वंसनम् ।
कह्या । संवर
अथ इहां आश्रव मिथ्या दर्शनादिक जीव ना परिणाम निर्जरा, मोक्ष, पिण जीव में घाल्या अनें पुण्य पाप बंध ने पुद्गल कह्या पुद्गल में अजीव कह्या । इहां तो प्रत्यक्ष नव पदार्थ में जीव संवर, निर्जरा, मोक्ष ने जीव कह्या । अजीव पुण्य पाप, बंध, नें अजीव कह्या छै । तेहनी टीका में पिण इम कह्यो । ते टीका लिखिये छै ।
३२६
नव सम्भावेत्यादि - सद्भावेन परमार्थेना ऽ नुपचारेणे त्यर्थः । पदार्थ : वस्तूनि, सद्भाव पदार्था स्तद्यथा- - जीवा : सुख दुःख ज्ञानोपयोग लक्षणाः । अजीवा स्तद्विपरीताः । पुण्यं - शुभ प्रकृति रूपं कर्म । पापं - तद्विपरीत कर्मै । श्रूप गृह्यते कर्मा ऽ नेन इत्याश्रवः शुभाशुभ कर्मादान हेतु रिति भावः । [सम्बर : - - - श्रव निरोधो गुप्त्यादिभिः । निर्जरा विपाकात्तपसा वा कर्मणां देशतः क्षरणा । वन्ध: - - - श्रवैरात्तस्य कर्मण आत्मना संयोमः । मोक्षः -- कृत्स्नकर्म क्षयात् आत्मनः स्वात्मन्य वस्थान मिति ।
ननु जीवा ऽ जीव व्यतिरिक्ताः पुण्यादयो न सन्ति, तथा युज्यमानत्वात् । तथाहि पुण्य पापे कर्मणी, बन्धोपि तदात्मक एव, कर्म कर्म पुद्गल परिणामः पुलाचा जीवा इति । श्रवस्तु मिथ्या दर्शनादि रूपः परिणामो जीवस्य, स चात्मानं. पुद्गलांश्च विरहय्य कोऽन्यः । [सम्बरोप व निरोध लक्षणो देश सर्व भेद आत्मनः परिणामो निवृत्ति रूपः । निर्जरा तु कर्म परिशाटो जीवः कर्मणां यत्पार्थक्य मापादयति स्वशक्तया । मोक्षोऽपि आत्मा समस्त कर्मविरहित इति तस्मात् जीवाऽजीवौ सद्भाव पदार्थाविति वक्तव्यम् अतएवोक मिहैव "जदत्थिचणं लोए तं संव्वं दुप्पडोयारं तं जहा जीवाचेव अजीवा चैत्र" लोय सत्यमेतत् किन्तु द्वावेव जीवाजीव पदार्थों सामान्ये नोक्तौ Trade विशेषतो नववोक्तौ - इति"
अथ इहाँ टीका में पण आश्रव नें कर्म नो हेतु कह्यो - ते माटे आश्रव नें कर्म न कहीजे । वली आश्रव मिथ्या दर्शनादिक जीव ना परिणाम कह्या । वली