________________
(
मुने रिमां परां गिरं
निपत्थ पादयो स्तदा
हो मुनीश ! तावकं
वयं प्रसन्नतां गता:
१ )
निशम्य ते जना श्चिरम् बभाषिरे प्रियम्वदाः ॥३२॥
विलोक्य शुद्ध भावकम्
वयैव कुप्रथा हता ॥३३॥
ततः समागत्य तदीय वृत्तं गुरुं बभाषे सकलं सशान्ति :
परन्तु स स्वार्थ विलिप्त चेता गुरु विरुद्धं कथयाम्बभूव ||३४||
न पाल्यते सम्प्रति शुद्ध भावः केनापि कुत्रापि मुनीश्वरेण
भिक्षो ! रतस्त्वं किल काल मेतं वेदय तूष्णीं भव दूषणेषु ||३५||
यः पालये त्कोऽपि घटी द्वयेऽपि शुद्धं च
यदि साधु वर्य्य: स केवलज्ञान मुपैतु तर्हि त्वं तेन तूष्णीं भव दूषणेषु || ३६ || कर्यसूलैर्विपरीत मेतत् भिक्षु गुरुन्तं विशदं जगाद
गुरो नेति कुहापि दृष्टं शास्त्रान्तरे पद्मवताऽभ्यवादि ३७
एतत्तु सूत्रेषु मयाव्यलोकि एवं वचो वक्ष्यति वेषधारी
"न पाल्यते सम्प्रति शुद्ध भाव: केनापि कुत्रापि मुनीश्वरेण” ३८ स्यात् केवलत्वं घटिका द्वयेन यदा तदाहं श्वसनं निरुद्वय
अपि दाम : पालयितुं चरित्रं "परन्तु सूत्रे विहितं नही ३६
वीरस्य पार्श्वेपि पुरा मुनीद्रा गृहीतवन्तो बहवः सुदीक्षाम्
केवलं सकला नैषुः नाऽपालि किन्तै र्घटिका द्वयेऽपि ४०
गुरो ! विमुच्येति वृथा प्रपञ्चं श्रद्धां सुशुद्धां तरसा गृहीष्व
न शोभन: स्थानकवास एष न्त्यक्तं स्वकीयं गृहमेव यहि ४१