________________
HIT
सर्वेषां तीर्थभक्तानां, भक्तिभाजां विवेकिनाम् । हृदि प्रकटितो भावो, नव्यचैत्यकृतेऽनघः ॥८६४॥ सत्कृताः सर्वजैनेश्व, जैनधर्मप्रचारकाः । भुवनतिलकाख्याश्च, आचार्या मार्गदर्शकाः ॥६५॥ विद्यन्तेऽत्रागताः शिष्यैः, परिवारैः परिश्रिताः । तेभ्यो निवेदन कार्य,
- अस्माभिः शुभकाङ्गिभिः ॥८६६॥ तैश्च निवेदितं मेऽग्रे, नृत्नचैत्यस्य हेतवे । उदितं श्रावकेभ्यश्च, चैत्यं कार्य मयेति च ॥८६७॥ चैत्यस्यावश्यकत्वाद्धि, नव्यस्य पूजनादये । विधेयं नूतनं चैत्यं, यात्रिकाणां हिताय वै ॥८६८॥ पाचीनस्यापि तीर्थस्य, माहात्म्यमपि वस्यति । तीर्थ भूयांसि चैत्यानि,
हिताय श्रेयसे न किम् ? ॥८६९।। सत्तीर्थसमितेः सभ्यैः, तदाऽहं सर्वसाधुभिः । सम्यगालोचयापि स्म, सार्धं चैत्याय यत्नतः ॥८७०॥ निर्णीत सर्वसभ्यैश्च, मदीयादेशतस्तथा । कार्यं तु नूतनं चैत्यं, शुद्धभूमौ सुशिल्पिभिः ॥८७१॥ प्राचीनपार्श्वनाथस्य, प्रासादस्यान्तिके खलु । चैत्यकार्य समारब्धं, महाशङ्करशिल्पिना ॥८७२॥