________________
छट्ठो भयो] न जुत्तमेयं तहावि अलवणीयवयणो तुमं ति; ता तुम चेव जाणसि"। धरणेण भणियं । " देवपसाओ त्ति, अणुग्गिहीओ अहं देवेण"। राइणा भणियं ।
“भो सत्थवाहपुत्त, गेण्हाहि निययरित्थं"। धरणेण ५ भणियं । “जं देवो आणवेइ” । तओनरिन्दपञ्चउला
हिट्ठिओ सह सुवयणेणं गओ वेलाउलं९४० धरणो, उवगणियं सुवणयं पञ्चउलेण, समप्पियं धरणस्स । तओ धरणेण भणियं । “भो सुवयण, परिचय४१
विसायं, अङ्गीकरेहि पोरुसं, देव्वोवरोहेण कस्स वा १० खलियं न जायइ त्ति । अन्नं च । भणिओ मए तुज्झ
सुवण्णलक्खो, तए पुण महाभावत्तणेण अहमेव बहुमनिओ, न उण सुवण्णलक्खो। भणियं च तए आसि 'किं सुवण्णलक्खेण, तुम चेव मे बहुगो त्ति। अण
ग्धेयं४२ च एयं संभमवयणं । ता गेण्हाहि संपयं, जं ते १५ पडिहायइ"। एवं च भणिओ समाणो लजिओ सुव
यणो। न जंपियं च णेण । तओ दाऊण अट्ठ सुवण्णलक्खे संपूइऊण नरवई तओ काउं सयलसुत्थं४३ भण्डस्स गओ टोपएसेठ्ठिगेहं। ठिओ कंचि वेलं सह
सेट्टिणा। उवगयाए भोयणवेलाए कयमजणा पभुत्ता २० एए। भुत्तुत्तरकाले य चलणेसु निवडिऊण भणिओ
धरणेण टोप्पसेट्ठी। “जाएमि अहं किंचि वत्थु तायं, जइ न करेइ मम पणयभङ्गं ताओ"१४४ तओ हरिसवसुप्फुल्ललोयणेण 'अहो अहं कयत्थो, अहो अहं धन्नो, अहो मम सुजीवियं, अहो मम सुलद्धो जम्मो त्ति;
१४० वेलाकुलं समुद्रतटम् यत्र नावः तिष्ठन्ति । १४१ परित्यज । १४२ बहुमूल्यम् । १४३ कृत्वा सकलं सुस्थितम् । १४४ याचे अहं किंचित् तातं यदि न करोति मम प्रणयभंग तातः।