________________
छट्ठो भयो]
४१ मूलेण, नीओ सुवण्णदीवं । उवसन्ता वाणमंतरी। पयट्टं जाणवत्तं देवउराहिमुहं ।।
एत्थन्तरंमि दिट्ठो य एसो कण्ठगयपाणो सुवेलाओ रयणदीवपत्थिएणं हेमकुण्डलेणं, पञ्चभिन्नाओ य ण । पुव्वपरिचिया य सा हेमकुण्डलस्स वाण- ५ मंतरी । तओ ' हा किमेयमकजमणुचिट्ठियं ' ति भणिऊण मोयाविओ वाणमंतरीओ। पुव्वभणिओसहिवलयवइयरेण कयं से वणकम्म। जीवियसेसेण य पन्नत्तो एसो पञ्चभिन्नाओ य णेण हेमकुण्डलो । पुच्छिओ धरणेणं सिरिविजयवुत्तन्तो। साहिओ हेमकुण्डलेण, १० जहा जीविओ सो महाणुभावो त्ति । परितुट्ठो धरणो। हेमकुण्डलो य घेत्तूण धरणं पयट्टो रयणदीवं । पत्तो य भुयङ्गगन्धव्वसुन्दरीजणारद्धमहुरगेयरवायड़ियदिनावहाणनिच्चलट्ठियमयजूहं दरियवणकोलघोणाहिघायजजरियमहियलुच्छलियमुत्थाकसायसुरहिगन्धवा- १५ सियदिसायकं तीरतरुखुडियकुसुममयरन्दवासियासेसविमलजलदुल्ललियरायहंसाउलसरसहस्सकलिलं महल्लतरुसिहरावडियकुसुमनियरच्चियवित्थिण्णभूभिभागं उद्दामनागवल्लीनिवहसमालिङ्गियासेसपूगफलीसण्डं वियडघणसुरहिमन्दारमन्दिरारद्धविजाहरमिहुणरइसुहं २० दरियवणहत्थिपीवरकरायडणभग्गसमुत्तुङ्गगलन्तचन्दणवणं तीरासन्नट्ठियघणतमालतरुवीहिओहसियजलहिजलं तरुणतरुवियडमणहरालवालयजलसुहियविविहविहंगनियररवापूरिउद्देसं सिद्धविजाहरालयमुत्तुङ्गरयणगिरिसणाहं दीवं नामेण रयणसारं१४ ति । अवि य २५
११४ प्राप्तः च भुजंगगन्धर्वसुन्दरीजनारब्धमधुरगेयरवाकृष्टदत्तावधाननिचलस्थितमृगयूथं दृप्तवनसूकरघोणाभिघातबर्जरितमही