________________
छट्ठो भवो ]
___ तओ तं दट्ठण विउद्धा एसा। साहिओ तीए हरिसनिब्भराए दइयस्स । भणिया य णेण । “सुन्दरि, सिरिनिवासो ते पुत्तो भविस्सइ।" पडिस्सुयमिमीए। तओ विसेसेण तिवग्गसंपायणरयाएं अइक्वन्तो कोइ कालो। पत्तो पसूइसमओ। पसूया य एसा, जाओ से ५ दारओ, निवेइओ परितोसनामाए चेडियाए बन्धुदतस्स । परितुट्ठो एसो। दिन्नं तीए पारिओसियं । कयं उचियं करणिज्जं । अइकन्तो मासो दारयस्स । पइट्ठावियं च से नामं पियामहस्स सन्तियं धरणो त्ति । पत्तो कुमारभावं, गाहिओ कलाकलावं । निम्माओ य .. तत्थ पयाणुसारी 'संवुत्तो॥
एत्थन्तरंमि सो विजयजीवनारओ तओ नरयाओ उध्वट्टिऊण पुणो संसारमाहिण्डिय अणन्तरभवे तहाविहमणुट्ठाणं काऊण तीए चेव नयरीए कत्तियस्स सेट्ठिस्स जयाए भारियाए कुच्छिसि इत्थियत्ताएं' १५ उववन्न त्ति । जाया कालकमेण । पइट्ठावियं च से नाम लच्छि त्ति । पत्ता य जोव्वणं । अचिन्तणीययाए कम्मपरिणामस्स, भवियव्वयाए निओएण, महाविभूईए परिणीया य घेणं । अत्थि पीई धरणस्स लच्छीए, न उण तीप धरणंमि । चिन्तेइ एसा । ' अलं मे जीवलोएण, २० जत्थ धरणो पइदिणं दीसइ' त्ति । एवं च विडम्बणापायं विसयसुहमणुहवन्ताणं अइक्वन्तो कोइ कालो ॥
६. धर्मः अर्थः कामः इति त्रयाणां पुरुषाणां संपादने प्राप्तौ रतायाः । ७ निर्मायो निष्कपटः । ८. पदानुसारलब्धियुक्तः यस्तु सूत्रस्य प्रथमे पदे पठ्यमान आत्मनः लब्धिप्रभावेण सकलमेव सूत्रं पठति सः पदानुसारी । ९ स्त्रीभावेन ।