________________
छट्ठो भयो]
खु एसा। पेसिया सन्निवेसं। साहियं नरवइस्स । तेण वि य 'न पीइसज्झा रक्खसि' त्ति खाविऊण निययमंसं, विट्टालिऊण२४९ असुइणा, कयत्थिऊण नाणाविडम्बणाहिं, निब्भच्छिऊण य सरोसं तओ निव्वासिय त्ति । अलभमाणी गामाइसु पवेसं परिब्भ- ५ मन्ती अडवीए पुव्वकयकम्मपरिणामेण विय घोर रूवेणं वावाइया मइन्देणं । समुप्पन्ना य एसा धूम. पहाए निरयपुढवीए सत्तरससगिरोषमट्टिई नारगोत्ति।
धरणो वि भगवं अहासंजमं विहरिऊण पवडुमाणसुहपरिणामो काऊण संलेहणं पवनो पायवग- १० मण, विवन्नो कालकमेणं, समुप्पन्नो आरणाभिहाणे देवलोए चन्दकन्ते विमाणे एकवीससागरोवमाऊ वेमाणिओ ति॥ वक्खायं जं भणियं धरणो लच्छी य तह य पइभन्जा पत्तो सेणविसेणा पित्तियपुत्त त्ति वोच्छामि ॥ ६८॥ १५
छटुं भवग्गहणं समत्तं ॥
२४९ अशुचीकृत्य । २५० मृगेन्द्रेण सिंहेन ।