SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ H5EE Rs... PAIN. १२५ अहमित्यय त्रयोदशंसूक्तं अभणस्य महरिता साझाम्नी ब्रह्मषिदुषी स्वात्मानमस्तोत् अतः सा पिः सञ्चित्सुखालका सर्वगतःपरमालविता तेनहि एषा तादात्म्यमन्नुभयन्ती सर्वजगदूपेण सर्वस्याधिष्ठानत्येनचाइमेष सब भयामीति स्वात्मानंस्तौति द्वितीयाजगती शिष्टाः सप्तमिष्टुभः। तथाचानुकान्वं - अहमष्टौवागणीनुष्तावात्मानं दितीयाजगतीतिगतो विनियोगः। तत्र प्रधाना अभिमुभिश्वराभ्यमादित्यैरुतविश्यदेवौः। • अरुमित्रावरुणोभाबि भयहमिन्दाग्नीअहमयिनोभा ॥१॥ अथ द्वितीयाआउंसोममाहनसंविभयहत्वयारमुतपूषणं भगम् । अहंदधामिदूषिणविष्णतेमुपाच्ये ३ यजमानायसुन्वते ।।२।। अथ ततीमाअडंराधीसंगमनीपसनांजिकितुषीप्रथमायतियानाम् । तामाथ्यावदधुः पुरुत्रा रिस्थात्रां भूर्यादेशमन्ती ।।३।। अध चतुर्थी - मयासोअन्नमत्तियो विपश्यनिय प्राणितियईशृणोत्युक्तम्। अमन्तबोमान्तपक्षियन्ति श्रुधिश्रुताश्रदुर्वते बाणि अ पंचभीअमेषस्वयमिदेवदामिजु¢देवेभिरुतमानघेभिः। यंकामयेतंतमुग्रंकृणोमितंबज्ञाणंतमृपितंसुनेपाम् ।।५।। . अथ पधीअडंरुदायधनुरातनोमिवालदिशेषरहन्तपाठ) अइंजनायसमदंकृणोम्यहंद्यावापृथिवी आणिषेश॥६॥ अथ सप्तमीअइंस्पेपितरमस्यम्र्धन्ममयोनिरपस्वन्तासमुद्र। ततीबितिक्षेनुयनानुविभ्योता यांनर्मणोपस्पृशामि॥२॥ अथामी. अहमेषवातसप्रवाभ्यार भमाणाभुपनानिविभ्या। परीदियापरएनापृथिव्यैतावतीमहिलासंबब 2m 21stion Pawan WmRI 2123 रस ' shun ... MNSARDSTN ine 3RAM OHAaradaaye
SR No.032031
Book TitleSarasvatina Bhinna Bhinna Swarupo
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages124
LanguageGujarati, Hindi
ClassificationBook_Gujarati & Book_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy