SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पू ) संन्याच मुक्ति इति मुख्याऽथ: तथाहि - हर्षश्र्व राग्य ह्सौ. ताम्यां है। ह्स प्रमय चाकाराकुआराएमान‌ मनोजने इह गुप्ता: श्री सार केवलप्यंजनात्यान्ततो हुँ। इति निष्पयते । प्रतरू प्राय काव्यस्य यो ऐं क्लीं 'स' इत्येको मोरस्वतो एउरतो व सत्‌क रेतद् । ह्रसौं कारे एग्योंगे। ऐं क्लीं ऐतस्य तु बहवो भेदाः। तथा हि हसें इस क्लींच सौ ? ऐं पुरा राय ऐं रे। क्लीं ऐं ह्सौं ४ । इति। प्रथमवृत्त स्थित ऐं ह्रीकारान् द्वितीय काव्यप्रति श्रींकार, तृतीय काव्यगत बङ्ग‌बद वाग्‌वादिनी वालीन् समादाय षष्ठ काव्य वतीय संयोगे रचिते वँ ऐं हो तों वदवद वाग्‌वादिनो नमः।। इति द्वितीयः) श्री सारः श्रीजिन प्रम सूरिभिर ऐं नमस्त्रिदशेत्यासान् उतः । राध कवित्व कारको महाम मा तथा कारं प्रथम काव्य गतं वद वदवाग़‌ वादिनी त्याक्षरा एि तृतीय वृत्तस्थानि देते काव्य तृतीयपनः काव्य तृतीय पाद प्रतिपादित मनीषा शब्द सम्बन्धिनी कारं च प्रादांय । एतचतुर्थ 46 पादमतस्वाहाशब्देन व्यतिकार कृते । ॐ वदवद वाग्‌ना दिनी स्वाहा।। ३।। इति तृतीय ܕ सारस्वत: 11 सा: प्रत्ययः कवितालब्धिदान स्थूललक्षः । ऐतस्यच प्रत्येक पत्रे स्थापने कर लोकाय च परितो व्यंजन वेष्टनादृष्ट दलो कमलयंत्रो भवति । तथा। प्रथा पाद स्थितों झां द्वितीय वृत्तवर्ती भीकारं । प्रमुख्य वद वद वोदिनी स्वाहेत्यक्षरालि से मुक्तानि क्रियन्ते तन्ये ॥उँ हाँ की बदबदबाग वादिनी स्वाहा, इति चतुर्थः श्री सारस्वतः ॥ ४॥ तथा। श्रादितकाच्या दौ कारट्रीकारौ द्वितीय‌ काव्याद
SR No.032031
Book TitleSarasvatina Bhinna Bhinna Swarupo
Original Sutra AuthorN/A
Author
PublisherUnknown
Publication Year
Total Pages124
LanguageGujarati, Hindi
ClassificationBook_Gujarati & Book_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy