________________
(या)
क) (99)
त्र्यक्षो धूमा जिताक्षो मकलयति यदि व्याम मार्गमताक्ष
युक्त युक्तः भातैः किं दशमिरिए दशां मुह्यसिंड्रादा जिलगु । प्राए: पुरो नः नः प्रख्य करततः पाहि नः पाहि नाथ स्त्रैएं वंदे रचन्ति विलपदितिभयात्पातु राग्देवता रक्षा
३१/
32
शत्रुनेश: क्षयाने निजभुवनमिताकार एषा न मिक्षा! (ष)
गुर्वी गुर्वीलिये मत् त्वयिविधिवचनं शातमुखे शाख्यभाषि। ईशेनेशाकृतिस्था स्वकुलमवितुर्मिमीत्यावाचौ शिवौ सा
वन्ति निश्वाप्यवहिं सपदिघनरसा स्त्रैएतं पातु वाग्वः ॥३॥
दिग्ब्लोके भोगिलोके विरतिभृतिभुवि व्याकुलेनाकलोक!
व्यालोके हेलिलो के शशिजगतिचले जिझलोकैक्लोक। या रूपा विश्वरूपा विधुरित जगतो शर्माले निरदास्त्रैः
च्छिन्नं संवर्त्तवहिं सपदिवियति भारती सावताद् वः ॥ ३शा