________________
- ૧૪
साध्वीशिवार्याविरचितपठितसिद्धसारस्वतस्तवः । પાટણ - ૧૪૦૮૩ – ૧૪૦૫૨ પ્રત નં. તથા સરસ્વતી કલ્પમાંથી
ई - स्नातस्याप्रतिभस्य...... व्याप्तानन्त-समस्तलोकनिकरैङ्कारा समस्ता स्थिरा, याऽऽराध्या गुरुभिगुरोरपि गुरुदेवैस्तु या वन्द्यते। देवानामपि देवता वितरतां' वाग्देवता देवता, स्वाहान्तः क्षिप ॐ यतः स्तवमुखं यस्याः स मन्त्रोवर: ||१||
ॐ ह्रीं श्रीं प्रथमा प्रसिद्धमहिमा सन्तप्तचिते हिमा, C स्तों ऐं मध्यहिता जगत्त्रयहिता सर्वज्ञ नाथा हिता।
ही क्ली ब्ली चरमागुणानुपरमा जायेत यस्या रमा, विद्यैषा वषडिन्द्र गी: पतिकरी वाणी स्तुवे तामहम् ।।२।। ॐ कर्णे! वर कर्ण भूषिततनुः कर्णेऽथ कर्णेश्वरी, ही स्वाहान्तपदां समस्तविपदां छेत्री पदं सम्पदाम् । संसारार्णवतारिणी विजयतां विद्याभिधाने शुभे, यस्याः सा पदवी सदा शिव वपुर्देवीवतंसी कृता ||३|| सर्वाचारविचारिणी प्रतरिणी नौर्वाग् भवाब्धौ नृणां, वीणा-वेणुवरक्वणाति सुभगा दुःखाद्रिविद्राविणी। सा वाणी प्रवणा महागुणगणा न्यायप्रवीणाऽमलं, शेते यस्तरणी रणीषु निपुणा जैनी पुनातु धुवम् ||४||
ॐ हीं बीजमुखा विद्यूतविमुखा संसेविता सन्मुखा, कएँ क्ली' ही सहिता सुरेन्द्रमहिता विद्वद्जनेभ्यो हिता।
विद्या विस्फुरति स्फुटं हितरतिर्यस्या विशुद्धामतिः, । सा ब्राह्मी जिनवक्त्रवजललने लीनातु लीनातु माम् ||५||
ॐ अर्हन्मुखपद्मवासिनि ! शुभे ! ज्वालासहस्त्रांशुभे, पापप्रक्षयकारिणी ! श्रुतधरे ! पापं दहत्याशु मे।
क्षां क्षीं दूं वर बीजदुग्धधवले वं वं वह संभवे, - श्री वाग्देव्यमृतोद्भवे यदि भवे मन्मानसे संभवे ||६||
१ वितरतात् । २ सैं । ३ श्रीं । ४ विद्यावदाते । ५ शिवपुरे | ६ स । ७ ववचः विद्याबहुं स्वाथहा । ८ मे ।